A 356-7 Vṛttaratnākara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 356/7
Title: Vṛttaratnākara
Dimensions: 21 x 8.5 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/3128
Remarks:


Reel No. A 356-7 Inventory No. 89345

Title Vṛttaratnākara

Author Kedārabhaṭṭa

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 8.5 cm

Folios 9

Lines per Folio 8–10

Foliation figures in the middle left-hand margin of the verso under the abbreviation vṛ.chaṃ. and lower right-hand margin of the verso under the word rāma

Scribe Viśvarūpa

Date of Copying ŚS 1599

Place of Deposit NAK

Accession No. 5/3128

Manuscript Features

Fol. 4 does not appear but the text is not missing.

śrīraghunāthāya namaḥ || || viśvarūpeṇa likhitam idaṃ svārthaṃ

(2) kim iti sakhe paradeśe

gamayasi kālaṃ dhanāśayā lubdhaḥ ||

vitarati mauktikam aniśaṃ

tava bhavanadvā(3)rikāvanīlatikā || ||

cirapravāsi(sta) vāṭikāyāṃ

phalāni catvāri babhāra vallī ||

sauvīra(4)jaṃbīrakabījapūratā

(lānyatho) dhāsyati kin na jāne || || These have been written on 1r.

There are some stanzas on 10v but that is tiresome to read and ratnākarapāṭhakasyedaṃ pustakaṃ has been written after those stanzas.

Excerpts

Beginning

oṃ || svasti śrīmahāgaṇapataye namaḥ || ||

sukhasaṃtānasiddhyarthaṃ natvā brahmācyutārcitaṃ ||

gaurīvināya(2)kopetaṃ śaṃkaraṃ lokaśaṃkaraṃ || 1 ||

vedārthaśaivaśāstrajñaḥ pavyeko bhūd dvijottamaḥ ||

tasya putro sti kedāraḥ (3) śivapādārcane rataḥ || 2 ||

tenedaṃ kriyate chaṃdolakṣyalakṣaṇasaṃyutaṃ ||

vṛttaratnākaraṃ nāma bālānāṃ sukha(4)siddhaye 3

piṃgalādibhir ācāryair yad uktaṃ laukikaṃ dvidhā |

mātrāvarṇavibhedena chaṃdas tad iha kathya(5)te 4 (fol. 1r1–5)

End

saṃkhyaiva dviguṇaikonā sadbhir adhvā prakī(5)rtitaḥ |

vṛttasyāṃgulikī (!) vyāptim adhaḥ kuryāt tathāṃguliṃ 9

vaṃśe bhūt kaśyapasya prakaṭaguṇaga(6)ṇaḥ śaivasiddhāṃtavettā

vipraḥ pavyekanāmā vimalataramatir vedatatvārthaboddhā (!) |

kedāras tasya (7) sūnuḥ śivacaraṇayugārādhanaikāgracittaś

chaṃdas tenābhirāmaṃ praviracitam idaṃ vṛttaratnāka(8)rākhyaṃ 10 (fol. 10r4–8)

«Sub-colophon:»

iti śrībhaṭṭakedāraviracite vṛttaratnākarākhye chaṃdasi ṣaṣṭho dhyāyaḥ

(9) śāke raṃdhranavāśugacaṃdramite caitrike site pakṣe vahnitithau śanidivase lekhīc chrīvi(10)śvarūpo daḥ || || śubham astu || || (fol. 10r8–10)

Microfilm Details

Reel No. A 356/7

Date of Filming 19-05-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 17-06-2005

Bibliography