A 356-8 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 356/8
Title: Śrutabodha
Dimensions: 24 x 10.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/7167
Remarks:


Reel No. A 356-8 Inventory No. 69121

Title Śrutabodha # Subhodhanīṭika

Remarks This is the commentary on the basic text Śrutabodha by Manohara.

Author Kālidāsa, Manohara

Subject Chandaḥśāstra

Language Sanskrit

Acknowledgement

Manuscript Details

Script Devanagari

Material paper

State complete, marginal damaged

Size 24.0 x 10.5 cm

Folios 8

Lines per Folio 12–15

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/7167

Manuscript Features

Colophon reads iti manoharaviracitaṃ śrutabodhaṭippaṇaṃ saṃpūrṇaṃ śubham whereas auspicious verse reads: subodhanīyaṃ śrutabodhaṭīkā and we decide the title of the commentary is as Subodhanīṭīkā.

Excerpts

«Beginning of the basic text:»

śrīḥ

chaṃdasāṃ lakṣaṇaṃ yena śrutamātreṇa budhyate ||

tam ahaṃ racayiṣyāmi śrutabodham avistaraṃ 1

(7) saṃyuktādyaṃ dīrghaṃ

sānusvāraṃ visargasaṃmiśram ||

vijñeyam akṣaraṃ guru-

pādāṃtasthaṃ vikalpena 2 (fol. 1v6–7)

«Beginning of the commentary of the basic text:»

śrīgaṇeśāya namaḥ || ||

vaṃde vighneśvaraṃ devaṃ vācaspatimukhān gurūn

mātaraṃ pitaraṃ natvā nirvighnepsitasiddhaye 1

natvā bhavānīcaraṇāra(2)viṃdaṃ

manohareṇa kriyate vicāryya

māṇikyamallakṣitipālatuṣṭyai

subodhanīyaṃ śrutabodhaṭīkā 2

iha kavir vastunirde(3)śātmakaṃ maṃgalācaraṇaṃ kaṭākṣayan śrotṛpratipattidvārā saprayojanaṃ cikīrṣitaṃ pratijānīte 3 chaṃdasām iti ahaṃ śru(4)tabodhaṃ racayiṣyāmi. (fol. 1v1–4)

«End of the basic text:»

catvāro yatra varṇā (!) prathamam alaghavaḥ ṣaṣṭhagaḥ saptago pi

dvau tāvat ṣoḍaśādyau mṛgamadamudite ṣo(5)ḍaśāṃtyau tathāṃtyau.

raṃbhāstaṃbhorukāṃte munimunimunibhir dṛśyate ced virāmo

bāle ādyaiḥ ka(6)vīndraiḥ sutanu nigaditā sragdharā sā prasiddhā 42 (fol. 8r4–6)

«End of the commentary of the basic text:»

atha sragdharā catvāra iti. he bāle ṣoḍaśavarṣābhyaṃtaravayaske. he sutanu śobhanaśarīre. ādyaiḥ kavīndraiḥ sā sragdharā ni(2)gaditā. kathitā. kīdṛśī sragdharā prasiddhā vikhyātā. sā kā he mṛgamadamudite yatrasthāṃ (!) prathamaṃ catvāro varṇā ⁅a⁆laghavo guravo bhavaṃti. ṣaṣṭhago varṇo gurur bhavatī. (!) saptago pi gurur bhavatī. (!) tāvat ṣauḍaśādyau (!) caturdaśapaṃcadaśavarṇau gu(8)rū bhavataḥ ṣoḍaśāṃtyau saptadaśāṣṭādaśavarṇau dvau gurū bhavataḥ he raṃbhāstaṃbhoru tathā tena prakāreṇa aṃtyau dvau varṇau (9) gurū bhavataḥ raṃbhāstaṃbhavat ūrū yasyāḥ sā tasyāḥ saṃbodhanaṃ he kāṃte cet yatra munimunimunibhir virāmo bhavati 42 (fol. 8r1–9)

«Colophon of the basic text:»

iti kavicakravattikālidāsaviracitaṃ (!) śrutabodha(7)nāmachaṃdasāṃ lakṣaṇaṃ saṃpūrṇaṃ (fol. 8r6–7)

«Colophon of the commentary of the basic text:»

iti manoharaviracitaṃ śrutabodhaṭippaṇaṃ saṃpūrṇaṃ śubham || || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 8r10)

Microfilm Details

Reel No. A 356/8

Date of Filming 19-05-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 20-06-2005

Bibliography