A 356-9 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 356/9
Title: Śrutabodha
Dimensions: 23 x 8.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/3137
Remarks:


Reel No. A 356-9

Inventory No.:69124

Title *Śrutabodhabālavivekinīṭīkā

Author Tārācandra

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 8.5 cm

Folios 8

Lines per Folio 6

Foliation figures in the upper left-hand margin of the verso under the abbreviation śru. bo. and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3137

Manuscript Features

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

tārācandrābhidheyena bālavyutpattihetave ||

kriya(2)te śrutabodhasya ṭīkā bālavivekinī || 1 ||

prahrau vihāya || praśabde hraśabde ca. para(3)to pi tadādyasya kvacid gurutā na syāt | ity uktaṃ pūrvācāryyaiḥ || kaviprayoge dṛ(4)śyate ||

gṛhītapratyudgamanīyavastreti || māghe ca ||

prāptanābhihradamajjana(5)m āśv iti || anyac ca ||

tava hriyāpahriyo mama hrīr abhūd iti |

guśabdo guruḥ || (6) laśabdo laghur vācī || (fol. 1v1–6)

End

tān āha | sarveti | sarve gavo gu(3)ravo yasminn iti sarvaguḥ |

nāmaikadeśe nāmagrahaṇam iti nyāyena guśabdo guruvācī (4) |

laśabdo laghuvācī | maḥ magaṇaḥ |

mukhe tālau ā aṃte lo ladhur yayos tau

krameṇa sa(5)tau sa⟪ṃ⟫gaṇa⟨⟨ṃ⟩⟩tagaṇau |

gmadhyādyau | gu (!) guruḥ | madhya ādyaś ca yayos tau krameṇa ubhau ja(6)gaṇabhagaṇau | trilas trilaghuḥ naḥ nagaṇaḥ | anyatrāpi | uktaṃ ca sikṣāyāṃ | eka- (fol. 8v2–6)

Microfilm Details

Reel No. A 356/9

Date of Filming 19-05-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 20-06-2005

Bibliography