A 358-4 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 358/4
Title: Rāmāyaṇa
Dimensions: 38.2 x 10.3 cm x 91 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/986
Remarks:


Reel No. A 358/4

Inventory No. 57395

Title Rāmāyaṇa

Remarks ādikāṇḍa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 38.5 x 10.3 cm

Binding Hole

Folios 91

Lines per Folio 9

Foliation numeral in verso side

Scribe Vikrama Siṃha

Date of Copying Samvat 792

Place of Deposit NAK

Accession No. 1/986/1

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīrāmacandrāya ||
jayati raghuvaṃśa tilakaḥ kauśalyānandivarddhanorāmaḥ |
daśavadana nidhanakārī dāśarathiḥ puṇḍarīkākṣaḥ ||
jitaṃ bhagavatā tena hariṇā loka dhāriṇā |
ajena viśvarupeṇa, nirguṇena guṇātmanā ||
namastasmai munīśāya, śrīyutāya tapasvina |
sarvvajñānādhivāsāya, tasmaivālmīkaye namaḥ |
tapasvādhyāya niyata, stapasvī vāgvidāṃvaraḥ |
nāradaṃ paripapracha, vālmīki munisattamaḥ ||
(fol. 1v1–3)

End

rāmasyaivābhiyācante, yauvarājyābhiṣecanaṃ |
tāsāṃ saṃyācitaṃrājaṃ, stvatprasādāt prasiddhayatāṃ ||
rāmabhindīvaraśyāmaṃ, prajānāṃmuparaṃjakaṃ |
paśyemayuvarājanta, mabhiṣiktaṃ tavājñayā ||
sa rājavaryātmaja mātmavantaṃ, guṇābhirāmaṃ navaloka kāntaṃ |
rāmaṃ nṛdevārhasi lokanātha, mathābhiṣektuṃ yuvarājamucyāṃ ||    ||
(fol. 91r1–2)

Colophon

ityārṣe rāmāyaṇe ādikāṇḍe paurapramodaḥ || 81 ||    ||
samvat 792 mārggaśirakṛṣṇatrayodaśī || likhitaṃ vikramasiṃhe ||    || ādikāṇḍasamāptaṃ ||
(fol. 91r3)

Microfilm Details

Reel No. A 358/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 10-08-2004