A 358-7 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 358/7
Title: Rāmāyaṇa
Dimensions: 27.2 x 17.4 cm x 163 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 5/7836
Remarks:


Reel No. A 358/7

Inventory No. 57429

Title Rāmāyaṇa

Remarks Sundarakāṇḍa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete and damaged by mouse

Size 27.3 x 17.3 cm

Binding Hole

Folios 162

Lines per Folio

Foliation numeral in both margins of verso side

Place of Deposit NAK

Accession No. 5-7836

Manuscript Features

Excerpts

Beginning

|| śrīmate rāmānujāya namaḥ ||
tato rāvaṇa nītāyāḥ sītāyāḥ śatrukarṣaṇaḥ ||
iyeṣa padamanveṣṭuṃ cāraṇā carite pathi || 1 ||
duṣkaraṃ viniṣpratidvaṃdvaṃ cikīrṣankarmavānaraḥ ||
samudra graśiro grīvo gavāṃ patirivābabhau || 2 ||
atha vaiḍūrya varṇeṣu śābdaleṣu mahābalaḥ ||
dhīra salila kalpeṣu vicacārathāsukhaṃ || 3 ||
dvijānvitrāsayanvīmānurasā pādapā haran ||
bhṛgāṃścasubahūnnighnam pravṛddhaiva ke sarī || 4 ||
(fol. 1v1–6)

End

nvṛtta vanavāsaṃ ca tvayāsārddhabhariṃdamaṃ |
abhiṣiktamayodhyāyāṃ kṣipradrakṣyāsi rāghavaṃ || 28 ||
tatomayāvāgmiradīna bhāṣIṇī
śivābhiriṣṭābhirabhiprasāditā ||
uvāha śāṃtiṃ mama maithilātmajā
tavāti śoke na tathāti pīḍitā || 29 ||
(fol. 162r1–4)

Colophon

ityārṣe śrī rāmāyaṇe vālmīkīye caturviṃśatsahasrikāyāṃ saṃhitāyāṃ suṃdarakāṃḍe ādikāvye aṣṭapadiṣṭatamaḥ sargaḥ || 68 || itisuṃdarakāṃḍa saṃpūrṇamastu || śrī sītārāma candrārpaṇamastu || śrī rāma || 6 ||    || 6 ||    || 6 || śrīrāma ||
(fol. 162r4–6)

Microfilm Details

Reel No. A 358/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 11-08-2004