A 359-2(1) Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 359/2
Title: Rāmāyaṇa
Dimensions: 26.1 x 14 cm x 1272 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 5/2687
Remarks: 1-3, 5-7*2; A1351/10-1


Reel No. A 359-2 Inventory No.: 57367–57368

Title Rāmāyaṇa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.1 x 14.0 cm

Folios 1272

Lines per Folio 9

Foliation figures in both margins on the verso, in the left under the abbreviation vā. rā. u.

Place of Deposit NAK

Accession No. 5/2687

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte ||

ājagmur munayaḥ sarve rāghavaṃ prati naṃdituṃ || 1 ||

kuaśiko [ʼ]yavakrīto gārgyo gālava eva ca ||

kaṇvo me yāti ye [ʼ]putraḥ pūrvasyāṃ diśi ye śritāḥ || 2 ||

svasty ātreyaś ca bhagavān amuciḥ pramucis tathā ||

agastyo+ś ca bhagavān sumukho vimukhas tathā || 3 || (fol. 1v1–4)

End

sāgarasya jalaṃ loke yāvat +syati pārthive

sagarasyātmajāḥ sarve divi sthāsyaṃti devavat || 4 ||

iyaṃ ca duhitā jyeṣṭhā tava gaṃgā bhaviṣyati |

tvatkṛte bhaja nāmnā tha loke †schā†syati viśrutā || 5 ||

gaṃgā tripathagā nāma divyā bhāgīrathīti ca

†vīn† patho bhāvayaṃ (fol. 88v6–9)

Colophon

 (fol. )

Microfilm Details

Reel No. A 359/2

Date of Filming 08-06-1972

Exposures 1267

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 10-07-2009

Bibliography