A 360-2 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 360/2
Title: Rāmāyaṇa
Dimensions: 40.3 x 11.4 cm x 133 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 4/1510
Remarks:


Reel No. A 360-2 Inventory No. 57444

Title Rāmāyaṇauttarakāṇḍa

Author Viṣṇuśaṅkara

Subject Rāmāyaṇa

Language Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 40.3 x 11.4 cm

Folios 133

Lines per Folio 10

Foliation figures in right-hand margin on the verso

Date of Copying SAM (NS) 868

Place of Copying Lalitpur

Place of Deposit NAK

Accession No. 4/1510

Manuscript Features

1. There is incomplete patrāṅka "content" at the last of the manuscript.

2. There is five lines note after colophon in Sanskrit, which is not clear.

3. The following are double folios : fols. 15v/16r, 31v/32r, 33v/34r, 100v/101r, 113v/114r, 129v/130r

Excerpts

Beginning

❖ oṃ śrīrāmacandrāya namaḥ || ||

rāmāya rāmacandrāya, rāmabhadrāya vedhase, |

raghūnāthāya, sītāyāpataye namaḥ || ||

gohma rāma namaskāra yāṅāva, utta(2)rakāṇḍa, rāmāyanakathā, nepālabhākhāna hlāya, gohma rāma, jagatsaṃsārayāṃ, aja, viśvarūpa, nirgguṇahma, guṇa avatāra yākahma, saṃsārayā pratipāla yākahma(3) dharmmarakṣā yākahma, thathiṅa gvahma rāmasyaṃ, ayodhyāsa rājya, pratipāla yāṅāva, bijyāka velasa, samasta ṛṣiśvarapani, caturddigaṇa, rāmayā darśana yāyana valaṃ(4) rāvaṇādi rākṣasa, mocakāva, lihā bijyāṅāva, sukhāsīna yāṅāva, bijyāle mahā 2 ṛṣipani valaṃ,  (fol. 1v1-4)

End

vālmīkisyaṃ dayakā prabandha, adyāpitolyaṃ purā(9)ṇa juyāva conaṃ, rāmāyanakathāyā phala, śatachi sā, alaṃkārana saṃyukta, yāṅāva, vidhānathyaṃ, grahaṇasa, uttama brāhmaṇayāta, dāna biyāna guli phala(10) uti phala, thva kathā śravana yāṅāna rāyu, gvahma manuṣyayā, pūrvvajanmasa anega, dāna punya, tīrthayātrāyā phalana, śrīrāmāyaṇa, kathā ṅene dayīva juro || (r1) śrīraghunātha śrīrāmāya || (fols. 132v8-133r1)

«Sub-Colophon:»

ityādirā(fol. 4r7)māyaṇe uttarakāṇḍe agastyavākyaṃ || || 1 ||

ityuttarakāṇḍe vaiśramaṇotpattinnāmasarggaḥ || 2 || || (fol. 5v1)

iti uttarakāṇḍe sukeśavarapradānannāmasarggaḥ || 3 || || (fol. 6v5)

iti uttarakāṇḍe, lakṣmaṇaparityāgonāmasarggaḥ || || (fol. 128r8)

ityuttarakāṇḍe kuśīlavābhiṣekonāmasarggaḥ || || (fol. 129r2)

ityuttarakāṇḍe mahāprasthānikaṃnāmasarggaḥ || || (fol. 131r1)

ityādirāmāyane vālmīkīye, uttarakāṇḍe rāmasvarggārohanannāmasarggaḥ samāptaḥ || 81 || (fol. 133r1)

Colophon

śrīraghunātha śrīrāmāya || (2) saṃvat 868 āśvinī kṛṣṇa navamyāntithau, puṣyānakṣatre, sādhyayoge, aṃgāravāra, thvakuhnu svaharanihmaṃ brahmapurī nivāśita, śrīdvijavara, śrīviṣṇuśa(3)ṅkarena, saṃpūrṇṇa, kṛtaṃ || ||

śubham astu bhavantu,|| || śrīnārāyaṇa prasaṃno stu || thva saṃvatsarasa, gvarṣā, tanadūna, cītarana, iva kāyāva, kuyī(vaṃ) kvāthasaṃ deśa(4)śaṃ mī tayāva, thānā anaṃ coṅa, bhādrava, vadi 15 kuhnu, yarayā rājā, śrīśrīrājyaprakāśa, kāji, kālidāśayā prajyāyasa, dhūṃsakalyaṃ, gvaṣāyā juro (fol. 133r1-4)

«Note written later in second hand:»

❖ saṃ 887 āśvinī kṛṣṇa catudaśī ādityavāra thvakuhnu ñayā kāji(6) jīvadhana josiju, rātrisa yarasa, brahmapurīsa, kavilā sakalyaṃ, (7) sipāhisa⟪ ⟫na, thana bisya oodiṇa || ñayā rājā śrījayapra(8)kāsayā prajyāya juro || yarayā rājā śrītejanalasiṃha malla, khapo(9)yā rājā śrīraṇajīta malla juro || prajādeśāla palamāna gorṣā pūrāo (fol. 133r5-9)

Microfilm Details

Reel No. A 360/2

Date of Filming 08-06-1972

Exposures 142

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 23-03-2010

Bibliography