A 360-3 Rāmāyaṇatilaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 360/3
Title: Rāmāyaṇa
Dimensions: 38.4 x 15.6 cm x 298 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 2/155
Remarks:

Reel No. A 360/3

Title Rāmāyaṇa

Remarks Ayodhyākāṇḍa; with commentary Tilaka

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 38.4 x 15.6 cm

Folios 298

Lines per Folio 9–13

Foliation figures in both margins on the verso, in the left under the abbreviation rā śvā. a.

Place of Deposit NAK

Accession No. 2/155

Manuscript Features

The cover-leaf(1r) and the end-leaf(298v) are empty.

Excerpts

Beginning of the text

śrīgaṇeśāya namaḥ ||

gacchatā mātulakulaṃ bharatena tadānaghaḥ ||
śatrughno nityaśatrughno nītaḥ prītipuraskṛtaḥ || 1 ||
sa tatra nyavasad bhātrā saha satkārasatkṛtaḥ ||
mātulenāśvapatinā pu(tra)snehena lālitaḥ || 2 ||
tatrāpi nivasaṃtau tau tarpyamāṇau ca kāmataḥ
bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpaṃ || 3 || (fol. 1v5–7)

Beginning of the commentary

|| śrīgaṇeśāya namaḥ ||

ayodhyākhye tu gurvarthe tyaktā(!) rājyaṃ gurau<ref>corrected to girau</ref> vasan ||
pāduke bharatāyādāt sa rāmaḥ śaraṇaṃ mama || 1 ||

atha rāmasya rājyābhiṣekārhaguṇān pratipādayituṃ rājyābhiṣekādi ca pratipādayitum etad āraṃbhaḥ || mātulakulaṃ || mātulagṛhaṃ anaghaḥ sodarasya lakṣmaṇasya balavadrām āśrayaprayukterṣyārahitaḥ nityaśatravaḥ kāmādayas taddhaṃtā || (fol. 1v1–3) <references/>

End of the text

eṣa paṃthā maha(rṣī)ṇāṃ phalāny āharatāṃ vane ||
anena tu vanaṃ durgaṃ gaṃtuṃ rāghava te kṣamaṃ || 21 ||
itīritaḥ prāṃjalibhis tapasvibhir
dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ ||
vanaṃ sabhāryaḥ praviveśa rāghavaḥ
salakṣmaṇaḥ sūrya ivābhramaṃḍalam || 22 || (fol. 298v7–11)

End of the commentary

āpṛcchetāṃ vanāṃtaragamanārtham iti śeṣaḥ || 17 || saṃcāraṃ deśaṃ vṛddhirāṣa 3 (?) samabhiplutaṃ samyag upadrutaṃ || 18 || vyālā hiṃsrapaśavaḥ sarpo hiṃsraḥ paśur vyāla ity amaraḥ || 19 || ucchiṣṭam aśuciṃ pramattam asāvadhānaṃ || tān rakṣyo vyālān || 20 || kṣamaṃ yuktaṃ | 21 || itīritaḥ evam upadiṣṭamārgaḥ || kṛtasvastyayanaḥ || kṛtamaṃgalāśīrvādaḥ || 2 || (fol. 298v1–12)

Colophon of the text

ity ārṣe śrīmadrāmāyaṇe vālmīkīye ayodhyākāṃḍe ekonaviṃśadhika(!)śatatamaḥ sargaḥ || 119 ||

ataḥ paraṃ āraṇyakāṃḍaṃ tasyāyam ādyaślokaḥ ||

praviśya tu mahāraṇyam daṃḍakāraṇyam ātmavān
rāmo dadarśa durddharṣas tāpasāśramamaṃḍalam || 1 ||  (fol. 298v9–10)

Colophon of the commentary

iti rāmābhirāme śrīrāmīye rāmāyaṇatilake ayodhyākāṃḍe ekonaviṃśādhika(!)śatatamaḥ sargaḥ 119 | graṃthasaṃkhyām 4350 vyākhyānasaṃkhyā || 5300 || (fol. 298v12 and on the side)

Microfilm Details

Reel No. A 360/3

Date of Filming 08-06-1972

Exposures 330

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 13-07-2009