A 360-4 Rāmāyaṇatilaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 360/4
Title: Rāmāyaṇa
Dimensions: 39.8 x 15.5 cm x 218 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 2/266
Remarks: 2, with ṭīkā; I

Reel No. A 360/4

Title Rāmāyaṇa

Remarks Ayodhyākāṇḍa; with commentary Tilaka

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 39.8 x 15.5 cm

Folios 218

Lines per Folio 7–15

Foliation figures in both margins of the verso, in the left under the abbreviation rā. vā. a and in the right hand margin under the word rāṃaḥ

Place of Deposit NAK

Accession No. 2/226

Manuscript Features

In the middle of fols. 1v and 218r blank space is left for drawings.

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ ||

gacchatā mātulakulaṃ bharatena tadānagha[ḥ]
śatrughno nityaśatrughno nītaḥ prītipuraskṛtaḥ || 1 ||
sa tatra nyavasad dhātrā saha satkārasatkṛtaḥ
mātulenāśvapatinā putrasnehena lālitaḥ || 2 ||
tatrāpi nivasaṃtau tau tarpyamāṇau ca kāma(tā) <ref>Possibly corrected to °taḥ. The reading is not clear because the manuscript is stained there.</ref>||
bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpaṃ || 3 ||
rājāpi tau mahātejāḥ sasmāra preṣitau sutau ||
ubhau tau bharataśatrughnau maheṃdravaruṇopamau || 4 ||
rāma || rāma || rāma || rāma || rāma || rāma || (fol. 1v4–7) <references/>

Beginning of the commentary

śrīgaṇeśāya namḥ ||

ayodhyākhye tu gurvarthe tyaktvā rājyaṃ girau vasan ||
pāduke bharatāyādāt sa rāmaḥ śaraṇaṃ mama || 1 ||

atha rāmasya rājyābhiṣekārhaguṇān pratipādayituṃ rājyābhiṣekādi ca pratipādayitum etad āraṃbhaḥ mātulakulaṃ. mātulagṛhaṃ anaghaḥ sodarasya lakṣmaṇayya(!) balavad rāmāśrayaprayukterṣyārahitaḥ nityaśatravaḥ kāmādayat saddhataṃ  (?) ||  nītaḥ anena vinā mātulagṛhabhujyamānasukham asatkalpam iti dhiyā nīta ity arthaḥ prītyā bharataviṣayasnehena puraskṛto yuktā(!) tena bharatanirbaṃdhena gamanaśaṃkāvāritā kiṃ ca bharatena prītyā puraskṛtaḥ agresaraḥ kṛtaḥ tena parasparānurāgasūcanaṃ || 1 || (fol. 1v1–3+8)

End of the root text

eka(!) paṃthā maharṣīṇāṃ phalā⟨ṃ⟩ny āharatāṃ vane ||
anena tu vanaṃ durgaṃ gāṃtu(!) rāghava te kṣaṇaṃ(!) || 21 ||

itīritaḥ prāṃjalibhis tapasvibhi[r]
dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ ||
vanaṃ sabhāryaḥ praviveśa rāghavaḥ
salakṣmaṇaḥ sūrya ivābhramaṃḍalam. || 2 || (fol. 218v3–6) <references/>

End of the commentary

vyālahiṃsrapaśavaḥ sarpo hiṃsraḥ paśuvāla ity amaraḥ || 19 || ucchiṣṭam aśuciṃ pramattam asāvadhānaṃ || tān rakṣovālān. || 20 | kṣamaṃ yuktaṃ | 21 itīritaḥ evam upadiṣṭamārgaḥ kṛtasvastyayanaḥ kṛtamaṃgalāśīrvādaḥ || 22 |  (fol. 218v1–7)

Colophon of the root text

ity ārṣe śrīmadrāmāyaṇe vālmīkīye ayodhyākāṃḍe ekonaviṃśādhikaśatatamaḥ sargaḥ 119 || (fol. 218v6 and on the side)

Colophon of the commentary

iti rāmābhirāme śrīrāmīye rāmāyaṇatilake ayodhyākāṃḍe ekonaviṃśādhikaśatatamaḥ sargaḥ || 119 || 4296  (fol. 218v7 and on the side)

Microfilm Details

Reel No. A 360/4

Date of Filming 09-06-1972

Exposures 228

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 14-07-2009