A 360-5 Rāmāyaṇatilaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 360/5
Title: Rāmāyaṇa
Dimensions: 39.4 x 15.8 cm x 134 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date: ŚS 1716
Acc No.: NAK 2/303
Remarks: 5 with Tilaka ṭīkā, + B 298/10-299/1=set; I

Reel No. A 360/5

Title Rāmāyaṇa

Remarks with commentary Tilaka

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 39.4 x 15.8 cm

Folios 134

Lines per Folio 11–13

Foliation figures in both margins on the verso, in the left under the abbreviation rā. vā.suṃ.62

Date of Copying Śaka Saṃvat 1716 (~1794 CE)

Place of Deposit NAK

Accession No. 2-303

Manuscript Features

Rectangular picture marks on fols. 1v and 134r

Fol. 134v is empty.

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ || ||

tato rāvaṇanītāyāḥ sītāyāḥ śatrukarṣaṇaḥ |
iyeṣa padam anveṣṭuñ cāraṇācarite pathi || 1 ||
duṣkaran niṣpratidvandvañ cikīrṣaṅ karmma vānaraḥ
samudagraśirogrīvo gavāṃpatir ivābabhau  || 2 || (fol. 1v1–6)

Beginning of the commentary

śrīgaṇeśāya namaḥ || ||

sundare yasya dāso bdhin tīrtvā dṛṣṭvā ca maithilīm ||
hṛṣṭā sītety abhyavocat taṃ rāṃan naumi cidghanam || 1 ||

atha samudrakūrddanam icchati sma || tata iti || tataḥ śatrukarṣaṇo hanūmān || rāvaṇanītāyāḥ rāvaṇahṛtāyāḥ sītāyāḥ padam avasthitisthānam anveṣṭuñ cāraṇair devajātiviśeṣair ācarite kriyamāṇasañcāre , pathi ākāśamārge gamanāya iyeṣā || 1 || niṣpratidvandvaṃ , sahāyāntararahitam , pratibandharahitañ ca | anyair duṣkaraṃ karma laṃghanapūrvaṃ sītānveṣaṇakarma , samudagram unnataṃ śīro grīvā ca yasya sa , ata eva gavāṃpatir vṛṣa iva babhau || 2 ||  (fol.1v1–3+8)

End of the root text

nivṛttavanavāṣaṃ ca tvayā sārdham ariṃdamaṃ
abhiṣiktam ayodhyāyāṃ kṣipraṃ drakṣasi rāghavaṃ || 28 ||

tato mayā vāgbhir adīnabhāṣiṇaṃ
śivābhir iṣṭābhir abhiprasāditā&nbsp||
uvāha śāṃtiṃ mama maithilātmajā
tavātiśokena tathātipīḍitā || 28 || (fol. 134v8–10)

End of the commentary

pūrvam uktayā maduktayā śrutena tva[c]śokenātipīḍitāpy adīnabhāṣiṇī || sā mayā śivābhir vāgbhir ābhiprasāditā śāṃtiṃ duḥkhanivṛttiṃ uvāha prāpety arthaḥ 2++ (fol. 134v1)

Colophon of the text

ity ārṣe rāmāyaṇe vālmīkīye suṃdarakāṃḍe caturviṃśatsāhasrikāyāṃ saṃhitāyāṃ ādikāvye suṃdarakāṃḍe [ʼ]ṣṭaṣaṣṭitamaḥ sargaḥ || 68 || iti suṃdarakāṃḍe saṃpūrṇaṃ || 2752 ||  graṃthamūlasaṃkhyā || 2875 || cha ||

bhūpādribhūmipramite śakeṣu yāmye ravau prauṣṭhapade site syāt ||
gaje tithau vāsarabhūmiputre śrīvaijanāthena lipiṃ tu kāśyāṃ || 1 ||

ṭīkāsaṃkhyā 3000 (fol. 134v10–12)

Colophon of the commentary

iti śrīrāmābhirāme śrīrāmīye rāmāyaṇatilake suṃdarakāṃḍe ʼṣṭaṣaṣṭitamaḥ sargaḥ  68 ||

suṃdare suṃdarīṃ sītām akṣatāṃ mārute[r] mukhāt
śrutvā hṛṣṭas tathaivāstu śrīrāmaḥ saṃtataṃ hṛdi || 1 || ❁ (fol. 124v13)

Microfilm Details

Reel No. A 360/5

Date of Filming 09-06-1972

Exposures 140

Used Copy Kathmandu

Type of Film positive

Remarks see colour slides A 137

Catalogued by AP

Date 15-07-2009