A 360-6 to A 361/1 Rāmāyaṇatattvadīpikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 360/6
Title: Rāmāyaṇatattvadīpikā
Dimensions: 34 x 8.2 cm x 77 folios
Material: paper?
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 4/629
Remarks:

Reel No. A 360/6-A 361/1

Title Rāmāyaṇatattvadīpikā

Remarks commentary on Rāmāyaṇa; Araṇyakāṇḍa and Bālakāṇḍa

Author: Maheśvaratīrtha, pupil of Nārāyaṇatīrtha

Subject Rāmāyaṇa

Language Sanskrit


Manuscript Details

Script Maithili

Material paper

State incomplete

Size 34.0 x 8.2 cm

Binding Hole none

Folios 78

Lines per Folio 9-12

Foliation figures in the left margin of the verso

Date of Copying NS 818 (~1698 AD)

Place of Deposit NAK

Accession No. 4-629

Manuscript Features

The manuscript contains parts of the commentaries on the Araṇyakāṇḍa (fols. 1-45, filmed on A 360) and the Bālakāṇḍa (fol. 25-57 on A 361). Both parts are written by the same hand. There are marginal corrections in many places.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

ikṣvākuvaṃśaprabhava ity ārabhya daṇḍakān praviveśa hetun tena granthasandarbbheṇa saṃkṣipya nāradenoktaśrīrāmacaritaṃ sarvvalokopakārakaṃ mahāprabandhenoktvādhunā devasya daṇḍakāraṇyasañcāra.. (udbhūtādbhuta)viśeṣān vistareṇa vaktuṃ tṛtīyakāṇḍam ārabhate , praviśye⟪..⟫tyādita ātmavān , dhṛtimān , ātmājire dhṛtau ceti yādavaḥ || durdharṣaḥ || dviṣa[[d]]bhir apradhṛ⟪i⟫ṣyaḥ tiraskartum aśakyā [[i]]ty arthaḥ || mahāraṇyam iti , (sāmādye)no(?)ktasya viśeṣasaṃjñā daṇḍakāraṇyam iti , daṇḍakanāmnā saṃjñāparipālito deśaḥ ..truṇā(?) pādabandham abhūd ity uttarakāṇḍe vakṣyati , maṇḍalaṃ samūhaḥ tāpasāśramaṃ maṇḍalaṃ varṇṇayati || kuśetiyādi , sārddhasaptaślokaiḥ cīrāṇi valkalāni , parikṣiptaṃ prātaṃ brāhmī lakṣmī tapojanita[[]]tājāviśeṣaḥ || (fol. 1v1-6)

Sub-Colophons

iti śrīmaheśvaratīrthaviracitāyāṃ rāmāyaṇatatvadīpikāyāṃ āraṇyakāṇḍe prathamaḥ sarggaḥ || 1 || (fol. 3v2)

iti śrīmaheśvaratīrthaviracitāyāṃ śrīrāmāyaṇe tatvadīpikāyāṃ āraṇyakāṇḍe dvitīyaḥ sarggaḥ || 2 || (fol. 5r4)

iti śrīmaheśvaratīrthaviracitāyāṃ rāmāyaṇatatvadīpikāyāṃ āraṇyakāṇḍe tṛtīyaḥ sarggaḥ || 3 || (fol. 5v9)

iti śrīmaheśvaratīrthaviracitāyāṃ śrīrāmāyaṇatatvadīpikāyāṃ āraṇyakāṇḍe caturthaḥ sarggaḥ || 4 || (fol. 7r3)

iti śrīmaheśvaratīrthaviracitāyāṃ śrīrāmāyaṇatatvadīpikāyāṃ āraṇyakāṇḍe pañcamaḥ sarggaḥ || 5 || (fol. 8v4)

iti śrīmaheśvaratī(!)viracitāyāṃ śrīrāmāyaṇatatvadīpikāyāṃ āraṇyakāṇḍe ṣaṣṭhaḥ sarggaḥ || 6 || (fol. 11v1-2)

etc. etc.

iti śrīmaheśvaratīrthaviracitāyām āraṇyakāṇḍe ekacatvāriṃśaḥ sarggaḥ || (fol. 45v12)

iti maheśvaratīrthaviracitāyāṃ rāmāyaṇatatvadīpikāyāṃ bālakāṇḍe caturddaśaḥ sarggaḥ || 14 || (fol. 26r4-5)

End

amareśvaro viṣṇuḥ śriyeva śuśubha iti sambandhaḥ teṣām ..tyādi bhūtānāṃ madhye svayaṃbhūr iva guṇavattaro [[rā]]maḥ teṣām api tebhyo pi pituḥ priyakaro babhūva , iṣṭo babhūva || devair ityādi , prathamoktasya hetūpanyāsaḥ sa hi rūpetyādiś ca tathā || 31 || (fol. 57v5-6)

Colophon

iti śrīparamahaṃsaparivrājakācāryyaśrīnārāyaṇatīrthasvāmī(!)śiṣyamaheśvaratīrthaviracitāyāṃ śrīrāmāyaṇatatvadīpikāyāṃ bālakāṇḍe saptasaptatitamaḥ sarggaḥ || 77 || śrīrāmāyaṇatīkeyaṃ maheśayatinā kṛtā | śivarāmeṇa yatinā nābhirūpeṇa kāritā || śrīrāmabhadrāya namaḥ | nepālasamvat 818 kārttikaśudi tṛtīyāyāṃ budhe samāptaiṣā pustīti || ○ || || śrīsītārāmābhyāṃ namaḥ || || ○ || (fol. 57v7-9)

Microfilm Details

Reel No. A 360/6-A 316/1

Date of Filming 08-06-1972

Used Copy Kathmandu (scan)

Type of Film

Catalogued by AM

Date 23-04-2013