A 361-5 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 361/5
Title: Rāmāyaṇa
Dimensions: 29.2 x 12.2 cm x 135 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 3/69
Remarks:


Reel No. A 361-5 Inventory No. 57435

Title Rāmāyaṇa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.2 x 12.2 cm

Folios 135

Lines per Folio 10

Foliation figures in both margins on the verso. in the left under the abbreviation rā. la. and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/69

Manuscript Features

Excerpts

Beginning

oṃ svasti śrīgaṇeśāya namaḥ || ||

oṃ sītārāmacandrābhyāṃ namaḥ || ||

savale sāgare tīrṇe rāme daśarathātmaje

amātyair rāvaṇaḥ śrīmān avravī[c] śukasāraṇau ||

samagraṃ sāgaraṃ tīrtvā dustaraṃ vānaraṃ valaṃ |

abhūtapūrvarāmeṇa sāgare setubandhanaṃ || (fol. 1v1–3)

End

na hato rāghavaḥ śrīmān sīte śatrunivarhaṇaḥ |

ayuktabuddhikṛtyena sarvabhūtavirodhinā |

iyaṃ prayuktā raudreṇā māyaya+yā vinā tvayi |

śokaḥ stevigataḥ sarvaḥ kalyāṇaṃ tvām upasthitaṃ |

++tvā jatelakṣmīḥ priyaṃ bhavati śruṇau | (fol. 135v2–4)

Colophon

 (fol. )

Microfilm Details

Reel No. A 361/5

Date of Filming 08-06-1972

Exposures 138

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 20-07-2009

Bibliography