A 362-1 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 362/1
Title: Rāmāyaṇa
Dimensions: 34.8 x 13 cm x 273 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 3/152
Remarks: continuation from A 361/6; with ṭīkā by Devarāma; 57381-6


Reel No. A 361/6–A 362/1

Inventory No. 57383

Title Rāmāyaṇa and Viṣamapadavyākhyāna

Remarks an alternative title for the "Rāmāyaṇa" is Ārṣarāmāyaṇa

Author Vālmīki, Devarāma

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.8 x 13.0 cm

Binding Hole(s)

Folios 273

Lines per Folio 5–9

Foliation figures in the middle of the left-hand and the right-hand margins of the verso, left-hand folio numbers are written under the abbreviation rāmā. ki.

Scribe Rādhākṛṣṇa

Date of Copying VS 1900

Place of Copying Kāśī

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/152

Manuscript Features

On the fol. 1r is written: kiṣkiṃdhākāṃḍa ārambha kārtti vadi 5 samvat 1900 śrīkāśīmadhye ||


Excerpts

«Beginning of the root text»

satāṃ puṣkaraṇīṃ gat⌠v⌡ā padmotpalajhaṣākulāṃ

rāmaḥ saumitrisahito vilalāpākuleṃdriyaḥ

tasya dṛṣṭvaiva tāṃ harṣād iṃdriyāṇi cakaṃpire

sakāmavaśamāpannaḥ saumitrim idam abravīt || 2 (fol. 1v5–6)


«Beginning of the commentary»

śrīgurucaraṇakamalebhyo namaḥ

rāmapremaniketanaṃ kavivarālaṃkāracūḍāmaṇiḥ

sīmāvīrasarasvato dinamaṇer vidyārthinām agraṇīḥ

vyagragrīvavilīnajīvabhayabhṛt sugrīvasītāpati-

prītiśrīpratibhūj (!) jagati yaḥ pāyāt sa no mārutiḥ 1

nīlanīrajasuvarṇasuṃdarau vibhratau ruciracāpasāyakau jānakīvirahakhinnamānasau mānase nivasatāṃ satāṃ priyau 2 (fol. 1v1–3)


«End of the root text»

ṛṣibhis trāsasaṃbhrāṃtais tyajyamānaḥ śiloccayaḥ

sīdan mahati kāṃtāre sārthahīna ivādhvagaḥ 50

sa vegavān vegasamāhitātmā

haripravīraḥ paravīrahaṃtā

manaḥ samādhāya mahānubhāvo

jagāma laṃkāṃ manasā hanūmān 51 (fol. 273r3–5)


«End of the commentary»

vege vegagamane samyagāhitaḥ arpitaḥ ātmā buddhir yena manaḥ samādhāya manaḥ samādhānaṃ kṛtvā manasā laṃkāṃ jagāma sasmāretyarthaḥ 51 (fol. 273r1–2)


«Colophon of the root text»

ity ārṣe rāyaṇe vālmīkīye caturviṃśasahasrikāyāṃ kiṣkiṃdhākāṃḍe saptaṣaṣṭitamaḥ sargaḥ 67 kiṣkiṃdhākāṇḍa samāptam pauṣa śu di 2 saṃvat 1900 || (fol. 273r5–6)


«Colophon of the commentary»

iti saptaṣaṣṭitamaḥ sargaḥ 67 iti śrimajjānakīramaṇapadapaṃkajaparicaraṇaparāyaṇaśivalālapāṭhakapādānuyāyibhaṭṭadevarāmasaṃgṛhīte śrīmadrāmāyaṇīyaviṣamapadavyākhyāne kiṣkiṃ°° samāptim agamat 4 rādhākṛṣṇaḥ svapādārthaṃ rāmāyaṇaṃ saṭippaṇaṃ lilekha kāśikāṃ madhye śrīnṛsiṃhasamālaye 1 saṃvat 1900 (fol. 273r2, 7–8)

Microfilm Details

Reel No. A 361/6–362/1

Date of Filming 09-06-1972

Exposures 152 + 145 = 297

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 05-11-2012

Bibliography