A 362-3 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 362/3
Title: Rāmāyaṇa
Dimensions: 34.7 x 13.2 cm x 236 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 3/152
Remarks: 2 with ṭīkā by Devarāma; 57381-6=s


Reel No. A 362/3

Inventory No. 57382

Title Rāmāyaṇa and Viṣamapadavyākhyāna

Remarks an alternative title for the "Rāmāyaṇa" is Ārṣarāmāyaṇa

Author Vālmīki, Devarāma

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.7 x 13.2 cm

Binding Hole(s)

Folios 236

Lines per Folio 7–10

Foliation figures in the middle of the left-hand and the right-hand margins of the verso, left-hand folio numbers are written under the abbreviation rāmā. ā.

Scribe Rādhākṛṣṇa

Date of Copying VS 1900

Place of Copying Kāśī

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/152

Manuscript Features

On the fol. 1r is written: āraṃbhasāvanu vadi saṃvat 1900 śrī kāśīṃ āraṇyakāṇḍa

Excerpts

«Beginning of the root text»

praviśya tu mahāraṇyaṃ daṃḍakāraṇyam ātmavān

rāmo dadarśa durdharṣas tāpasāśramamaṃḍalaṃ 1

kuśacīraparikṣiptaṃ lakṣmyā brāhmyā samāvṛtaṃ

yathā pradīptaṃ durdarśaṃ gagane sūryamaṃḍalaṃ 2 (fol. 1v5–6)


«Beginning of the commentary»

oṃ śrīmadrāmacaṃdrāya namaḥ

śyāmaṃ su⌠n⌡daravigrahaṃ karaladbāṇabṛhatkārmukaṃ

sāsiṃ tūṇadharaṃ naraṃ dharaṇijā saumitrisaṃsevitaṃ

puṣpābaddhajaṭaṃ suvalkalapaṭhaṃ trailokyamohicchaṭaṃ

saṃsāraikanaṭaṃ paraṃ kamapitaṃ dhyāyed araṇye bhaṭaṃ 1

iha tāvad ikṣvākuvaṃśaprabhava ityārabhya daṃḍakān praviveśa hety aṃtena graṃthasaṃdarbheṇa saṃkṣipya nāradenoktaṃ śrīrāmacaritaṃ sarvalokopakārāya mahāprabaṃdhenoktam adhunā devadevasya bhagavato daṃḍakāraṇyasaṃcaraṇanidhanān kāruṇyabhūṣitān adbhutaviśeṣān vitastareṇa vaktuṃ tṛtīyakāṃḍm ārabhate yad vā pūrvakāṃḍe pitṛvacanarūpo mahān dharmaḥ sarvair anuṣṭhātavya iti prādhānyena darśitaṃ atha sajjanasaṃrakṣaṇarūpaṃ dharmaviśeṣaṃ pratipādayitum āraṇakāṃḍam ārabhate fol. 1v1–4, 6)


«End of the root text»

ity evam uktvā madanābhipīḍitaḥ

salakṣmaṇaṃ vākyam adīnasatvaḥ

viveśa paṃpāṃ nalinīṃ manoramāṃ

raghūttamaḥ śokaviṣādayaṃtritaḥ 30

krameṇa gatvā pravilokayan vanaṃ

dadarśa paṃpāṃ śubhadarśakānanāṃ

anekanānāvidhapakṣisaṃkulāṃ

viveśa rāmaḥ saha lakṣmaṇena 31(fol. 236v3–6)


«End of the commentary»

upasaṃharati itīti ananyacetanaḥ nāstyatra sītāyāḥ cetanaṃ cittaṃ yasya saḥ nalinībhir manoramāṃ paṃpāṃ mataṃ sarasaḥ pradeśavarttīnīṃ viveśa sargārthaṃ saṃgṛhṇāti krameṇeti śubhadarśanaṃ kānanaṃ yasyāṃ tāṃ paṃpāṃ dadarśa sarvata iti śeṣaḥ viveśa ca mataṃgasarasāvacchedeneti bodhyam 31 (fol. 236v1–2, 7)


«Colophon of the root text»

ityārṣe rāmāyaṇe āraṇye kāṇḍe vālmīkīye paṃcasaptati⌠ta⌡maḥ sargaḥ 75(fol. 236v6)


«Colophon of the commentary»

iti śrīmajjānakīramaṇapadapaṃkajaparicaraṇaparāyaṇaśivalālapāṭhakapādānuyāyibhaṭṭadevarāmasaṃgṛhīte śrīmadrāmāyaṇīyaviṣamapadavyākhyāne āraṇyakāṃḍaṃ samāptim agamat 75 rādhākṛṣṇaḥ svapāṭhārthaṃ rāmāyaṇaṃ saṭippaṇam lilekha kāśikāṃ madhye śrīrāmacaṃdra ālaye samvat 1900 kārttika vadi 2(fol. 236v7–8, right-hand and the left-hand margins)

Microfilm Details

Reel No. A 362/3

Date of Filming 09-06-1972

Exposures 246

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 07-11-2012

Bibliography