A 362-7 to A 363-1 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 362/7
Title: Rāmāyaṇa
Dimensions: 35.5 x 15.8 cm x 360 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 2/38
Remarks: continues to A 363/1


Reel No. A 362-7 to A 363-1

Inventory No. 57380

Title Vālmīkirāmāyaṇa

Remarks Sundara-, Yuddha- & Uttarakāṇḍa saṭīka

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 35.5 x 15.5 cm

Binding Hole

Folios 356

Lines per Folio 18–19 aniayat

Foliation numeral in both margins of verso side

Date of Copying Samvat 1842 Śake 1607(!)

Place of Deposit NAK

Accession No. 2-38

Manuscript Features

Excerpts

Beginning

[ṭīkā aṃśa]
śrīgaṇeśāya namaḥ
suṃdare yasyadādāsobdhiṃ tīrtvā dṛṣṭvā ca maithilīṃ
dṛṣṭāsītetyambhyavocataṃ rāmaṃ naumi ciddhanaṃ 1
atha samudra kūrdanamichatisma tataiti tataḥ śatru karṣayṇo hanumān rāvaṇa nītāyāḥ rāvaṇa hṛtāyāḥ tītāyāḥ padabhavasthitisthānaṃ anveṣṭuṃ cāraṇairdevajātiviśeṣairācarite kriyamāṇa saṃcāre pathi ākāśamārge gamanāya iyeṣa 1
(fol. 1v1–3)

[mūla aṃśa]
śrīrāmacaṃdrāya namaḥ
tato rāvaṇa nītāyāḥ sītāyāḥ śatrukarṣaṇaḥ
ityeṣapada manveṣṭuṃ cāraṇā carite pathi 1
duṣkaraṃ niṣpratidvaṃdvaṃ cikīrṣankarma vānaraḥ
samudragraśirogrīvo gavāṃ patirivāvabhau 2
(fol. 1v5–6)

End

[mūla aṃśa]
ayodhyāpi purīramyā śūnyāvarṣagaṇān vahūn
ṛṣabhaṃ prāpya rājānaṃ nivāsamupayāsyati 9
etadākhyānamāyuṣyaṃ sabhaviṣyaṃ sahottaraṃ
kṛtavānpracetasaḥ putrastad vrahmāpyanvamanyata 10
(fol. 95v11&96r8)

[ṭīkā aṃśa]
etaditi sabhaviṣyaṃ bhagavadhyā nānaṃtaraṃ bhagavadayodhyāvṛttāṃta kathana sahitaṃ sahottaraṃ etāvadeta dākhyāna mityataḥ prāttanottarakāṃḍa sahitaṃ pracetasaḥ putro vālmīkiḥ etadrāmāyaṇākhyānaṃ kṛtavān pracetasaḥ putra ityakṣarādhikyamārṣatvāt tad vrahmā hiraṇya garbhopyanvamanyatasatya śabdatayā vedopavṛharaṇatayā sarvārtha sādhakatayā cāṃgīkṛtavāniti sarveṣṭa siddhiḥ 10
(fol. 96r1–3)

Colophon

hari oṃ ityārṣe śrīmadrāmāyaṇe vālmīkīye uttarakāṃḍe svargārohaṇaṃ nāmaikā daśottaraśatatamaḥ sargaḥ samāptoyaṃ graṃthaḥ saṃpūrṇam
(fol. 96r8–9)

iti rāmābhirāme śrīrāmīye rāmāyaṇatilake uttarakāṃḍe ekādaśādhikaśatatamaḥ sargaḥ 111 rāmāyaṇa saṃpūṇaḥ
(fol. 96r3)

śrī saṃvat 1842 śake 16—7 māghakṛṣṇa daśamyā bhaumavāsare likhitamidaṃ pustakaṃ śrījyānakī vallabhāya namaḥ 6
(fol. 96r17)

Microfilm Details

Reel No. A 362/7–A 363/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 19-08-2004