A 363-3 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 363/3
Title: Rāmāyaṇa
Dimensions: 47 x 8.9 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/995
Remarks:


Reel No. A 363/3

Inventory No. 57423

Title Vālmīkirāmāyaṇa

Remarks Kiskindhyākāṇḍa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 34.5 x 8.5 cm

Binding Hole

Folios 47

Lines per Folio 8

Foliation numbers on the verso

Place of Deposit NAK

Accession No. 1/995

Manuscript Features

Among foll. 1–49, damaged foll. are 10–11.

Excerpts

Beginning

❖ oṃ namonārāyaṇāya ||    ||

kūjantaṃ ramarāmeti, madhuraṃ madhurākṣaraṃ ||
āruhya kavitāśākhāṃ vaṃde vālmīkikokilaṃ ||    ||

tau tu dṛṣṭvā mahātmānau, bhrātarau rāmalakṣmaṇau ||
sugrīvaḥ paramodvignaḥ, sarvver anucaraiḥ saha ||

cintayābhiparītātmā niścitya girilaṃghanam ||
valāyudhadharovīrau sugrīvaḥ pravageśvaraḥ ||

na sa cakramanaḥ sthātuṃ, vīkṣyamāṇo mahāvalau ||
udvignaḥ hṛdayaḥ srvvā, digaḥ samavalokayan || (fol. 1v1–3)

End

kṛtāñjali puṭānīcair, llakṣmaṇāya praṇemire ||
tataḥ sugrīvam āsīnaṃ, kāñcaneparam āsane ||

mahārhāstaraṇopete, dadarśādityasannibhaṃ ||
divyābharaṇacitrāṅgaṃ, divyamālyānulepamaṃ ||

divyāmvaradharaṃ sākṣān mahendram iva durjjayaṃ ||
strībhiḥ paramarupābhir vvṛtaṃśatasahasaśaḥ ||

apsarobhiḥ parivṛttaṃ, kuveram iva maṃdare ||
vāmayārśvāsthitāñcāsya bhāryyāntārām apaśyata ||

rupāñca dakṣiṇe pārśve, sugrīvasya mahātmanaḥ ||
śukle . . . . . . . /// (fol. 49r6–49v2)

Colophon

ityārṣe rāmāyaṇe kiskindhākāṇḍe hanūmadvākyaṃ ||    ||    || (fol. 48r1)

Microfilm Details

Reel No. A 363/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 13-08-2004