A 365-2 Rāmāyaṇatattvadīpikā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 365/2
Title: Rāmāyaṇa
Dimensions: 34.1 x 8.3 cm x 82 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/939
Remarks: 5 w Rāmāyaṇatattvadīpikāvyākhyā by Maheśvaratīrtha; + B 295/3=

Reel No. A 365/2

Title Rāmāyaṇatattvadīpikā - Sundarakāṇda

Remarks commentary Tattvadīpikā by Maheśvaratīrtha on Vālmīkirāmāyaṇa; Rāmāyaṇatattvadīpikāvyākhyā by Maheśvaratīrtha; + B 295/3

Author Maheśvaratīrtha

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.1 x 8.3 cm

Folios 82

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title su. and in the lower rihgt-hand margin under the word rāma

Scribe Śivarāmayati

Place of Deposit NAK

Accession No. 1/939

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || || śrīrāmacaṃdrāya namaḥ || || atha śrīmat suṃdarakāṃḍe vyākhyeyāni vyākriyaṃte |

pūrvasmin kāḍe(!) jagāma manasā laṃkāṃ manasvīti manasā gamanam uktaṃ idānīṃ kāyenāpi gamanaṃ karttum aicchad ity āha || tato rāvaṇan⟪i⟫ītāyā ity[[ā]]dinā va iti gāyatryā dvādaśākṣaraṃ | tato rāvaṇanītāyā ity asya ślokasya caturthākṣareṇa va ity anena saṃgṛhṇāti | atra gantum iti | padam adhyāharttavyaṃ || śatrukarśaṇo hanumān rāvaṇanītāyāḥ | rāvaṇenāpahṛtāyāḥ sītāyāḥ padaṃ sthānaṃ anveṣṭuṃ vāraṇā(!)carite pathi suravartmani[[ī]](!) || gaṃtum iyeṣeti yojanā | duṣkaram iti || niḥpratidvaṃdvaṃ pratidvaṃdvān niṣṭhāṃtaṃ pratibaṃdhakarahitam ity arthaḥ || karma | samudralaṃghanakarmmasamudagraśirogrīvaḥ || samudagre śirogrīve yasya sa tathoktaḥ || ata eva gavāṃ patir vṛṣabha iva (ba)bhau || atheti || vaidūryyavarṇeṣu marakatacchāyeṣu salilakalpeṣu ta....taleṣv ity arthaḥ | dvijān iti kesarīva vicavāreti(!) pūrveṇa saṃbaṃdhaḥ | nīletyādisārddhaślokam ekavākyaṃ || atra yacchabdo dhyāharttavyaḥ | (fol. 1v1–4)

End

tad alam iti | manyuḥ dainyaṃ | tata iti | tava śokenāpi naivaṃ daśānītyādipūrvam uktayā maduktyā śrutena tvacchokenāpi mama puratas tathābhipīḍitā adīnabhāṣirnā(!) mayā śivābhir iṣṭāriṣṭābhiḥ(!) vāgbhir ami prasāditāśāṃti duḥkhanivṛttiṃ jagāmeti yojanā || (fol. 82r1–2)

Colophon

iti śrīmat paramahaṃsa(3)parivrājakācāryaśrīnārāya(!)tīrthasvāmiśiṣyaśrīmanmaheśvaratīrthaviracitaśrīrāmāyaṇatatvadīpikāyāṃ suṃdarakāṃḍe aṣṭaṣaṣṭitamasargaḥ || ||

maheśatīrtharacitā rāmapādasamarpitā ||
vyākhyā suṃdarakāṃḍasya saṃpūrṇā tatvadīpikā ||
śrīrāmāya ṭīkeyaṃ maheśayatinā (5) kṛtā ||
śivarāmeṇa yatinā nāmirūpeṇa kāritā || || ❁ || || ❁ || ❁ || (fol. 82v2–5)

Microfilm Details

Reel No. A 365/2

Date of Filming 11-06-1972

Exposures 85

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 12-05-2006