A 371-10 Kuvalayānanda
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 371/10
Title: Kuvalayānanda
Dimensions: 25.5 x 11.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3419
Remarks:
Reel No. A 371-10 Inventory No. 37310
Title Kuvalayānanda
Subject Sāhitya
Language Sanskrit
Text Features importance of metaphor
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 25.5 x 11.0 cm
Folios 27+16
Lines per Folio 11–13
Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: ku.naṃ./ ku and rāmaḥ
Date of Copying S 1799
Place of Deposit NAK
Accession No. 5/3419
Manuscript Features
first foliation 1–27 is incomplete and secondly extra foll.(11-26r) 16 expos of Kuvalayānanda is available with colophon, is dated samvat 1799 mītī (!) māgha vadī daśamī †phe pothgas↠(!)
Second foliation fol.18 is twice filmed, both texts seems written in same hands and may make a complete text,
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
amarīkavarībhārabhramarīmukharīkṛtaṃ ||
dūrīkarotu duritaṃ gaurīcaraṇa paṃkajaṃ || 1 ||
paraspa(2)ra tapaḥ saṃpat phalāyita parasparau ||
prapaṃca matāpitarau prāṃcau jāyāpatī stumaḥ || 2 ||
udhyāya yogakalayā hṛda(3)yābjakośaṃ
dhanyaiś cirād api yathāruci gṛhyamāṇaḥ |
yaḥ prasphuraty avirataṃ paripūrṇarūpaḥ
śreyaḥ sa me diśatu śā(4)śvatikaṃ mukuṃdaḥ 3 (fol. 1v1–4)
End
paraṃtu sārvabhaumatvaṃ sphuṭīkaraṇaṃ ya viśe(9)ṣyabhāva †vyatyāreghnaṃ † pratipāditaḥ | alaṃkārasarvasvakṛtāpi paryāyoktasya saṃpradāyād āgatam idam eva lakṣa(10)ṇam aṃgīkṛtaṃ gamyasyāpi bhaṃgyaṃtareṇābhidhānaṃ | paryāyoktam iti |
cakrābhighātaṃ prasabhāt tayaiva
(ghaṃ)kārayo (11) rāhuvadhūjanakṣa |
āliṃgatoddāmavilāsavaṃdhyaṃ
ratotsavaṃ cuṃvanamātra śeṣam| 1 |
iti prācīnaṃ tadudāharaṇāṃ (fol. 27v8–11)
Colophon
iti śrīmad (6) advaitavidyācārya śrībharadvājakulajalanidhikaustubha śrīraṃgarājādhvarindravarasūnor apyadīkṣitasya kṛ(7)ti (!) kuvalayānandaḥ samāptaḥ || || śubham astu || samvat 1799 mītī (!) māgha vadī daśamī †phe pothgas↠(fol. 26r5–7)
Microfilm Details
Reel No. A 371/10
Date of Filming 15-06-1972
Exposures 45
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 16-06-2005
Bibliography