A 38-4(1) Śabdalakṣaṇavivaraṇapañjikā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 38/4
Title: Śabdalakṣaṇavivaraṇapañjikā
Dimensions: 55 x 5 cm x 101 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 2005
Acc No.: NAK 4/311
Remarks: Apart from two more fragments of commentaries on the Cāndravyākaraṇa, there are two incomplete MSS of the Cāndravṛtti appended to this MS. The date 2005 could be misread for Nepalsamvat 205. This colophon seems to have got lost. Cf. also A 932-5.


Inventory No. 58738

Reel No. A 38-4(1)

Title Śabdalakṣaṇavivaraṇapañjikā

Remarks

Author Pūrṇacandra

Subject Vyākaraṇa

Language Sanskrit

Text Features commentary on Candragomin's (?) Vṛtti on the Cāndravyākaraṇa

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 55.0 x 5.0 cm

Binding Hole 2

Folios 39 + 8

Lines per Folio 5–6

Foliation partly letters, partly figures in the middle of the left-hand margin of the verso

Scribe

Date of Copying NS 205?

Place of Deposit NAK

Accession No. 4/311

Manuscript Features

The folios of this MS are out of order. The actual order of folios is as follows: 140-137; 126-120; 98-92; 99; 109-100; two fragments, of which one is fol. 1; 110-116; 118-126; 137-140. Thus, the following folios are extant: 1; one more fragment; 92-116; 118-126; 137-140. The extant parts of this MS cover portions of the first and second pāda of the first adhyāya. Some folios are damaged in the margins. There are occasional marginal annotations, which have been possibly carried out by the scribe himself.

By the time when this MS has been microfilmed, a few folios seem to have got lost, since in the hand-written catalogue of the NAK we read this MS then consisted of 57 folios. Moreover, the date of this MS is given as “2005 kārtika”. This date, however, should possibly be read as 205 instead of 2005, as the latter reading seems quite improbable.<ref>As we do not know whether the scribe used figures or letters in writing the date, we can only guess at how this number came about. However, it is not uncommon that scribes write “1001” instead of “101” (or likewise “2005” instead of “205”) in respect to the foliation. These figures, then, must be interpreted as “100 + 1” and “200 + 5” respectively.</ref> On the other hand, once we accept a possible date NS 205 of this MS, which corresponds to about 1085 A.D., we arrive at a reasonable time for the copying of this MS. This date is also corroborated by comparing the somewhat unusual letters used in the foliation with the letters collected in a table as given in Bendall.<ref>Cecil Bendall: Catalogue of the Buddhist Sanskrit Manuscripts in the University Library, Cambridge.</ref> Especially noteworthy is the use of the letters lṛ for 10 and lu for 100, which is only recorded for MSS of the 11th century of the Christian era, there.<ref>More commonly, in Newari manuscripts the letters ḍo and a are used for the numbers 10 and 100 respectively.</ref>

There are eight more folios of similar appearance, yet written in another hand, which also contain portions of a sub-commentary on the Cāndravṛtti, possibly likewise of the Śabdalakṣaṇavivaraṇapañjikā. However, these folios contain portions of the Kāśikāvṛtti as well. A few excerpts read as follows:

ādi<ref>Cf. Vṛtti ad Cān 1.1.1.</ref> || atra paraṃ ādi○r antena (!) saheti karttavyaṃ ādivarṇṇo antyene (!) saṃjñakena tanmadhyānāṃ grāhako bhavati | svasya ca rūpasya | aka | daṇḍāgraṃ | anteneti (!) kiṃ | (śa)ṭīti tṛtīyaikavacanena ṭā ity anena grahaṇa(sya) mā bhūt | na kartta⁅vya⁆/// ādir itā ⁅samadhya⁆ ity ucyamāne ādiḥ samadhyo grāhya (!) | itā lakṣita iti | sāmadhyād a○neneti labhyate || ○ || utā<ref>Cf. Vṛtti ad Cān 1.1.2.</ref> || aṇ udit savarṇṇasya vā pratyaya iti kāryaṃ | svaṃ rūpyam ity eva | tac cārthāt pa(ścā)○t tam vijñāyate | pareṇāṇkāreṇa pratyāhāragrahaṇaṃ | aṇ gṛhyamāne udic ca savarṇṇānāṃ grā/// bhavatīti | svasya ca rūpasya pratyayaṃ varjjayitvā | ād guṇaḥ | tavohate | khaṭvohate | asya (vai) ○ putrīyati | mālīyati |
(exp. 110 bottom = fol. 2v2-4)

jṝśvi<ref>Cf. Vṛtti ad Cān 1.1.75.</ref> || jṝ⟪..⟫stambhu⟪….⟫mrucumlucu⁅glu⁆/// gluṃśvibhyaś ceti karttavyaṃ | ebhyo dhātubhyaḥ parasya cler a(j)ādeśo vā bhavati | ajarat | ajarīt | ○ astabhat | astambhīt | amrucat | amrocīt | amlucat | amlocīt | nyaglucat | nyaglocīt | nya[[g]]lucat | ○ nyagluṃcīt | cakārād aśvat | aśvapāt | [[aṇi śvi yat]] (ml)ucugluṃcor anyataropādāne pi rūpatrayaṃ siddhaṃ | a+///
(exp. 110 top = fol. ..3r2-3)<ref>That is to say, on the recto of this folio there is some sub-commentary on the Cāndravyākaraṇa (possibly Pūrṇacandra’s Śabdalakṣaṇavivaraṇapañjikā), whereas on the verso of the same folio there is a portion of the Kāśikāvṛtti!</ref>

duhaś ca<ref>Cf. Kāśikā ad Pāṇ 3.1.63.</ref> || du○ha prapūraṇe asmād dhātoḥ parasya cleḥ taśabde (!) parataḥ karmmakarttary anyatarasyāṃ ciṇādeśo bhavati | ado○hi gauḥ svayam evaḥ (!) | adugdha gauḥ svayam eva | karmmakarttarīty eva | adohi gaur gopālakena /// na rudhaḥ<ref>Cf. Kāśikā ad Pāṇ 3.1.64.</ref> || rudhir āvaraṇe | asmād dhātoḥ parasya cleḥ karmmakarttari ciṇādeśo na bhavati | ○ anva⁅vā⁆ruddha gauḥ svayam eva ||
(exp. 109 bottom = fol. ..3v3-4)

Excerpts

Beginning

///ra. cotpādanārthaṃ | dvividhā (hi) prati..tt.r. pra(si)ddha(śāstṛka) …<ref>Much of the first line of this folio is hardly legible because the upper margin is damaged.</ref> /// (te) labhante | tatra cotpannagauravās tadapāśrayeṇedaṃ praṇītam iti śabdalakṣaṇe (pi) /// ⁅śabdas tu⁆ + .avayavārtha eva nityeṣu padārtheṣu varttate | siddhādyai (!) siddham ākāśam iti | tathā ca + + + + /// padasambandhāt | asya vyāpyatvaṃ | praṇamyeti<ref>Cf. the introductory verse of the Cāndravṛtti (siddhaṃ praṇamya etc.).</ref> ca pūrvvakālavyāpārasya paravyāpārāpekṣatvād ucya/// tānāgatavarttamānaṃ purataḥ sthitam ekavasturūpatayā ʼśeṣaviṣa(grāhi).. ʼvikalpa(mano)vijñānam iva vici(tra)/// tu sampadā bhavitavyaṃ | sā punar dvividhā āśayasampat | prayogasampac ca | tatra āśaya///

(exp. 35 bottom = fol. 1v1-6)

End

liṭaḥ kvasuḥ<ref>Cān 1.2.74.</ref> || veti vattate | kakāraḥ knitīti<ref>Cf. Cān 5.3.38.</ref> (!) cihṇārthaḥ | ukāra ugitkāryārthaḥ | upaśuśru○vān iti liṭ | pūrvvava (!) dvirvacanādi | upaśuśrāva | upasedivān iti | liṭy anādeśāder ekahalmadhye ta<ref>Cān 5.3.116.</ref> ity anenetvaṃ | adviprayogaś (!) ca | a(tṛpti)vān iti kiti teṣām iti dhātor yaṇa it | liṭy aśver dvirukta<ref>Cān 5.1.21.</ref> iti ○ dviruktau pūrvasya ako ki dīrghatvaṃ | kvasor ekājādghasām<ref>Cf. Cān 5.4.165.</ref> itīṭ | koś cādinā ṣatvaṃ | atha liḍgrahaṇaṃ kimarthaṃ | yāva(tā) liḍ iti prakṛtam anuvarttate kva prakṛtaṃ | śrusadvaso liṭ veti<ref>Cān 1.2.73.</ref> | tad vai prathamānirdiṣṭaṃ ṣaṣṭhīnirdiṣṭena cehārthaḥ | arthā (!) vibhaktivipariṇāmo bhaviṣyati | etad uktam bhavati | yady api prathamāntaṃ prakṛtaṃ tathā pradeśena sambandhād a○sya ṣaṣṭhyantatā bhaviṣyati | atrāntareṇāpi liḍgrahaṇaṃ prakṛtatvāl liṭā eva kvasur ādeśo bhaviṣyati | tasmāt punar liḍgrahaṇaṃ na karttavyaṃ | ucyate liḍ ity anuvarttamāne punar liḍgrahaṇaṃ liḍmātrasya pratipatyarthaṃ (!) | tena yo pi parokṣe liḍ<ref>Cān 1.2.81.</ref> ity anena

(exp. 3 = fol. 140v4-6)

Sub-colophon

candragomipraṇītaśabdalakṣaṇavivaraṇapañjikā○yām ācāryapūrṇṇacandrakṛtāyāṃ prathamasyādhyāyasya prathamaḥ pādaḥ samāptaḥ || ❁ || pramāṇam asya 4208<ref>The figure 4208 seems to indicate the number of granthas (of 32 syllables) which make up the first pāda of the first adhyāya.</ref> || ○ ||

(exp. 25 bottom = fol. 106v4-5)

Microfilm Details

Reel No. A 38/4a

Date of Filming 22-09-1970

Exposures 112 (only exps. 1-45 belong to this MS)

Used Copy Berlin

Type of Film negative

Remarks The following folios have been microfilmed twice: fols. 98r/97v = exp. 15-16; fols. 107r/106v = exp. 25-26. There is a retake of this MS on A 932/5.

Catalogued by OH

Date 29-08-2007

Bibliography

  • Bendall, Cecil: Catalogue of the Buddhist Sanskrit Manuscripts in the University Library, Cambridge. Stuttgart, 1992 (repr. 1883).
  • Liebich, Bruno: Candra-vṛtti: Der Original-Kommentar Candragomin's zu seinem grammatischen Sūtra. Leipzig, 1918.

<references/>