A 39-13 Daśabhūmīśvarasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 39/13
Title: Daśabhūmīśvarasūtra
Dimensions: 49 x 5 cm x 47 folios
Material: palm-leaf
Condition: damaged
Scripts: Transitional Gupta; none
Languages: Sanskrit
Subjects: Bauddha
Date:
Acc No.: NAK 3/737
Remarks:

Reel No. A 39-13

Title Daśabhūmikasūtra

Remarks with some Prakīrṇapattrāṇi and Pālibhāṣāvinaya; see also A 38-5 Saddharmapuṇḍarīka(sūtra)

Language Sanskrit

Manuscript Details

Script Gupta

Size 49.0 x 5.0 cm

Binding Hole 2

Place of Deposite NAK

Accession No.: 3-737

Manuscript Features

The Daśabhūmikasūtra manuscript was published as facsimile by Kazunobu Matsuda.

The Pālibhāṣavinaya leaves were described by Oskar von Hinüber in: The Oldest Pāli Manuscript. Four Folios of the Vinaya-Piṭaka from the National Archives, Kathmandu.

Excerpts

Beginning

///samyaksaṃbodhau , nānāb⁅u⁆d⁅dha⁆kṣetrasannipatitaiḥ , sarvvaiḥ sarvvabodhisatvajñānavisayagocarapratilabdhavihāribhiḥ sarvvatathāgata[[jñāna]]visayapraveśāvatārapratiprasrabdhagocaraiḥ , sarvvajagatpa[[ripā]]canavinayayathākālā‥++///

///+na⁅kuśalaiḥ⁆ sarvvabodhisatvapraṇidhānābhinirharāpratipraśrabdhakalpādhvakṣet⁅raO ca⁆ryyā saṃvāsibhiḥ , sarvvabodhisatvapuṇyardhi(!)saṃbhārasuparipūrṇākṣayasarvvajagadupajīvyatāpratipannaiḥ , sarvvabodhisatvaprajñopāya///

///⁅saṃsā⁆ranirvvāṇamukhasandarśanabodhisatvacaryyopādānāvyavacchinnaiḥ sarvva++satvadhyānavimokṣasamādhisamāpattyabhijñājñānasuvikrīḍitābhijñāsarvvakriyāsandarśanakuśa(laiḥ) , sarvabodhisatvarddhivaśitā prāptā///

///tathāgatapa+ṇḍalopasaṃkra‥ṇapūrvvaṅgamakathāpuruṣaiḥ , sarvvabudhadharmacakrasandhāraṇavipulabuddhapūjopasthānābhyutthitaiḥ sarvvabodhisatvakarmmasamādānasamatāprayogasarvvalokadhātukāyapratibhā+/// (fol. 1v2-4)


Sub-Colophons

pramudi++++/// bhūmiḥ samāptā || ❁ || (exp. 057b3-4)

❁ || vimalā nāma dvitīyā bodhisatvabhūmiḥ || ❁ || (exp. 051,2)

❁ || prabhākarī nāma tṛtīyā bodhisatvabhūmiḥ || ❁ || (exp. 047,6)

///+ nāma caturthī bodhisatvabhūmiḥ ❁ || (exp. 045a5)

❁ sudurjayā nāma pañcamī bodhisatvabhūmiḥ || ❁ || (exp. 041,3)

abhimukhī nāma ṣaṣṭhī bodhisatvabhūmiḥ ❁ || (exp. 040, 4)

|| ❁ || ⁅dūra⁆gamā nāma saptamī bhūmiḥ || ❁ || (exp. 051, 2)

///+ navamī bodhisatvabhūmiḥ || ❁ || (exp. 064, 4)

End

⁅sarvvajña⁆jñānaguṇasaṃcayo dharmmamukhaparivarttaḥ śravanāvabhāsam āgamiṣyati , te kiyatā puṇyopacayena samanvāgatā bhavisyaṃti , bajragarbbho bodhitaḥ tva(!) āha , yāvān bho jinaputtra sarvvajñajñānasya prabhāvas tāvān sarvvajñatā cittotpādasya saṃgrahālaṃbanaḥ , puṇyopacayaḥ tad yāvān sarvvajña++++///

+++ālaṃbanaḥ puṇyopacayaḥ tāvān evāsya dharmmamukhaparivarttasyābhimukhaḥ puṇyopacayo na+++ tat kasya hetoḥ , na hi bho jinaputrāśakkyaḥ , sa bodhisatvenāyaṃ dharmamukhaparivarttaḥ śrotuṃ vā budhi(!) moktum vā , pratyesituṃ vā (utgrahī)tuṃ vā dhā+///

++rayituṃ vā kaḥ punarvvādo bhāvanākāraprayogodyoganispādaneṣu , tasmāt tarhi bho jina++⁅sa⁆rvvākārasarvvajñajñānamukhānugatās te satvā dhārayitavyāḥ , ya imaṃ sa vo dharmmamukhaparivartto śrosyanti , śrutvā cādhimokṣyaṃte , adhimucya cādhārayiṣyanti , bhāvanākāreṇa ca prayokṣyaṃte , +++++++///

+++bhāvena dharmmatā pratilaṃbhena ca , daśa diśi loke daśa buddhakṣettrakoṭīparamāṇurajaḥ samā+kadhātavaḥ ṣadvikāram aṣṭādaśamahānimittaṃ kampaṃti prakampanti , saṃprakampanti , calanti , pracalaṃti , saṃpraca⁅laṃ⁆ti vedhaṃti pravedhaṃti saṃpravedhaṃti raṇaṃti praraṇaṃti saṃpraraṇaṃti +++++///

+++++++++rjanti sampragarjanti , buddhānubhāvena dharmmatā pratilambhena ca , di++ mālyameghavarṣa abhiprāvarṣanta divyaṃ ca sūryyacakrātmabhāvamaṇḍalamaṇirājasumerumeghavarṣam abhi+ saṃ‥ divyaṃ ca jāṃ(mbu)nadakanakavarṇaprabhāmaṇḍalamaṇi+++++++++++/// (fol. 54b2-5) (exp. 36a)

Microfilm Details

Reel No. A 39/13

Used Copy Berlin

Type of Film negative

Date of Filming: 24-09-1970

Remarks colour slides S 684/16 - S 692/9 (maybe also S 682/20 - S 684/15)

Catalogued by AM

Date: 2006

Bibliography Oskar von Hinüber: The Oldest Pāli Manuscript. Four Folios of the Vinaya-Piṭaka from the National Archives, Kathmandu. (Untersuchungen zur Sprachgeschichte und Handschriftenkunde des Pāli II). Stuttgart 1991.

Kazunobu Matsuda: Two Sanskrit Manuscripts of the Daśabhūmikasūtra Preserved at The National Archives, Kathmandu. Tokyo 1996.