A 39-4 Mañjuśrīmūlakalpa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 39/4
Title: Mañjuśrīmūlakalpa
Dimensions: 58 x 5 cm x 79 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/814
Remarks: A 935/2


Reel No. A 39-4

Inventory No. 34846

Title Mañjuśrīmūlakalpa

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and fragmentary

Size 58 x 5 cm

Binding Hole 2

Folios 79

Lines per Folio 6

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 5-814

Manuscript Features

There are a note prepared by some Pundit from the archives on two slips of paper in the beginning, which analyses the contents of the MS. According to this note, the following topics are found in the extent portion: krodharājasādhana, sarvakarmasu sādhana, paṭavidhāna, yamāntakakrodharājavidhāna, krodharājakalpa, yakṣiṇisādhanādi, agnihṛdayādi, nakṣatramuhūrtādikālamuhūrtavarṇana, jātakaphalanirdeśa, grahasañcāraphala, bhūkampādikālaphala, grahayogaviśeṣeṇa phalaviśeṣa, ulkādiphala, bhūmikampaphala, pariveṣādiphala, ketūdayaphala, anyādbhutavarṇana, yātrāśakuna, tiryagbhāṣāmānuṣanārakabhāṣāvarṇana, grahaṇakarma, nakṣatrādibhedena grahaṇaphala, akṣasūtravidhāna, bhūkampaphala, strīpuruśaśarīraśubhāśubhalakṣaṇa, pratisūryādyadbhutavarṇana, nakṣatrādibhedena digdeśajātibheda, putrajanmādhyāya, svapnādhyāya.

Excerpts

Beginning

(|| āryamañjuśrī)ta (ādau kṛ)ṣyāryamañju(śrīya)padā(rtho) +.a….na likhyate || atha maṃjuśrīḥ kumārabhūto yamāntakasya krodharājasya hṛdayaṃ sārvakarmikam ekavīram āvāhanavisarjanaśāntipauṣṭikābhicārukāntaddhānākāśagamanapātāla-pra///7 kā[karṣaṇavi]dveṣaṇavaśīkaraṇasarvagandhamālyapradīpasvatantramantre-śupradānaṃ saṃkṣepato yathā yathā pra⟪pra⟫yujyante tathā tathā sādhamānaḥ

akṣaraṃ nāma mahāvīryaṃ sarvārthasādhanaṃ mahākrodharājaṃ | katamañ ca tat | oṃ āḥ hūṃ || ///4 hākro(dharājasya) hṛdayaṃ sārvakarmikaṃ sarvamaṇdaleṣu sarvamantra〇caryāsu ca nirdiṣṭaṃ mahāsatvena mañjughoṣeṇa sarvavighnavināśanam || ❖ || (fol. 1v1–3)

End

///pyā vāgurābandhanāni vā | 〇

yasya cchidyanti svapnānte bandhanāt sa [sa]mucyate |

viṣamāṇi ca nimnāni parvatān na〇garāṇi ca |

yas tu laṃghayati svapne kṣipraṃ kleśād vimucyate | ....///

///rāṇi rūpāṇi dṛṣṭvā svapne dhruvaṃ kaliḥ |

susnātaṃ ca suveṣaṃ ca sugandhaṃ śuklavāsasaṃ |

puruṣaṃ cāthavā nārī ⟨puruṣaṃ cāthavā nārī⟩ dṛṣṭvā svapne mahat sukhaṃ |

tṛṇaṃ (havana)..///

(ṇa) kṣipraṃ dravyapradām bhavet |

bhadrāsane vādyāśinam upale vā susasthite(!) |

naro vā labhate nārī nārī vālabhate patiṃ |

dadhnas tu kalaśaṃ pūrṇṇaṃ tathā pūrṇṇaṃ ca bhājanaṃ |

labdhvā naro la/// (last exp. 4–6)

Microfilm Details

Reel No. A 39/4

Date of Filming 23-09-70

Exposures 82

Used Copy Berlin

Type of Film negative

Remarks = A 935/2

Catalogued by DA

Date 29-10-2004