A 391-10 Vidvanmodataraṅgaṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 391/10
Title: Vidvanmodataraṅgaṇī
Dimensions: 24.2 x 9.4 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Darśana
Date:
Acc No.: NAK 1/790
Remarks:


Reel No. A 391-10 Inventory No. 86954

Title Vidvanmodataraṃgiṇī

Author Śri Ciraṃjīvī Bhaṭṭācārya

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 9.0 cm

Folios 45

Lines per Folio 7

Foliation figures and śrīkṛṣṇa and rama is upper left-hand and lower right-hand margin of the verso

Scribe Sītārāma Miśra

Place of Copying lekhīd amāyamagaḍhe (!) 1

Place of Deposit NAK

Accession No. 1/790

Manuscript Features

Excerpts

Beginning

śrī kṛṣṇadevāya namaḥ ||

tamogaṇavināśinī sakala kālamudhyotinī

dharātala vihāriṇī jaḍasamājavidveṣiṇī ||

kalānidhi sahāyinī lasadalola saudāminī

madantaravalambinī bhavatu kāpi kādambinī 1

dakṣodakṣopameyaḥ samajanija nitārambhasaṃbhābanī yo

rakṣovikṣobhabhītaḥ prathitajanapadorakṣito yena gauḍaḥ

yasyāśīrvāda dūrvādalakalitaśikho bhūpater yajñapūyaḥ

saṃjātonekaśākhaḥ sphuṭamiva nigamo vyāsatovyāsamāpta 2 (fol. 1v1–4)

End

atha sānandaṃ sādhusādhiti (!) sarvairukte nāsāgramavalokayan punar āha ||

ye kecit puruṣā nijātmavisaccidānandapravodhāptaye

yatnenākhila vāsanāhatividhiṃ vāṃchanti vāñcantu te

vāṃchāmo vayamāśutat phalakṭre vintejarījṛmbhatām

asmin kāti nirantarāhariharā dvaitātmikā vāsanā 139

dvaitādvaitamatāri nirṇayavidhi prodbhuddhabuddhiḥ śruto

bhaṭṭācārya śatāvadhāna iti yogauḍodbhavobhūt kaviḥ ||

vidvanmodataraṃgiṇī nanuciraṃjīvena tajjanmanā

śāstrair yā raciteha pūrttimagamat tasyās taraṇgoṣṭamaḥ 140 (fol. 45v1–6)

Colophon

iti śrī ciraṃjīva bhaṭṭācāryyakṛttāyāṃ vidvanmodataraṃgiṇyā maṣṭamas taraṃgaḥ 8 samāptaścāyaṃgraṃthaḥ śrīr astu śubhaṃ cāstu paṭhatām pāṭhayatām ceti ṇyāṃ śeṣaḥ | miśra sītārāmeṇa lekhīd amāyamagaḍhe (!) 1

(fol. 45v6–7)

Microfilm Details

Reel No. A 391/10

Date of Filming 14-07-1972

Exposures 46

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 3-11-2003

Bibliography

a stamp of candraśamsera; at first and last exposure