A 393-5 Vāṇībhūṣaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 393/5
Title: Vāṇībhūṣaṇa
Dimensions: 23.6 x 10.8 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 4/2928
Remarks:

Title Vāṇīvilāsa (Vāṇībhūṣaṇa)

Author Dāmodara

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 23.6 x 10.8 cm

Folios 22

Lines per Folio 7 and 9-14

Foliation figures in both margins of the verso

Scribe Śāke 1667 vaiśākha

Place of Deposit NAK

Accession No. 4-2928

Manuscript Features

The recto side of the first folio is not related to the text. Hand changes several times.

Excerpts

Beginning

oṃ śrīrāmagaṇeśāya(!) namaḥ ||

rājatkuṃjararājakṛttivimalodaṃcaddukūlāvṛti
bhrājadbhogiphaṇāmaṇipravilasanmuktāmaṇigrāmaṇiḥ ||
pādāṃbhojabhujaṃgaphūtkṛtiraṇanmaṃjīramaṃjudyutiḥ
śreyo vaḥ śivaśailarājasu[[ta]]yor deyād abhinnaṃ vapuḥ || 1 ||

saṃtīha yady api mahākavisaṃyukta-
graṃthās tathāpi mama bāliśatāvilāsaḥ ||
saṃpūrṇaśāradavidhāv udayaṃ prapannaṃ
kiṃ nāma nābhyudayam aṃcati tārakāpi || 2<ref>pāda a is unmetrical.</ref> (fol. 1v1-5) <references/>

End

govardhanagiridharam upacitaditisutaparamahṛdayamadaśamanakaraṃ
vyarthīkṛtajaladharaguruvarṣaṇabharagatabha(!)nijakuladuritaharaṃ |
naṃdālayanivasanakṛtavanavilasanavihitavividharasarabhasaparaṃ
savittavasanadharam aruṇakaracaraṇam anusarasarasijanayanadharaṃ ||

śālūravṛttaṃ ||

mātrāvṛttam iha proktaṃ catvāriṃśat trayādhikaṃ |
trayodaśādhikaśataṃ varṇavṛttam ihoditaṃ || ❁ || (fol. 22r6-11)

Colophon

iti dāmodaraviracitaṃ vāṇībhūṣaṇaṃ samāptaṃ || ❁ || śrīśāke 1667 vaiśāṣe(!) (fol. 22r11)

Microfilm Details

Reel No. A 393/5

Date of Filming 14-07-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks The last folio is filmed twice.

Catalogued by JU

Date 2-11-2003