A 419-17 Bhṛgusaṃhitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/17
Title: Bhṛgusaṃhitā
Dimensions: 38 x 14.2 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/196
Remarks:


Reel No. A 419-17 Inventory No. 11701

Title Bhṛgusaṃhitā

Author Bhṛgu

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 37.5 x 14.0 cm

Folios 7

Lines per Folio 11

Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 2/196

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

praṇamya keśavaṃ śaṃbhuṃ brahmāṇaṃ gaṇanāyakaṃ ||

pūrvoktamatam āsthāya kriyate yogasāgaraḥ ||

triṃśa[d]varṣasahasrāṇi saptalakṣaṃkṣata(2)tatrayaṃ (!) ||

tretāyuge gate varṣe yogasāgarasambhavaḥ ||

|| bhṛgur uvāca ||

atha yogāḥ ||

yugavedākṛtiḥ saṃkhyāḥ janmataḥ praśnato pi vāḥ (!) ||

grahayogapramāṇena jñāyate pūrvva(3)karmmakṛt ||

etasmin yogamadhye tu yogāḥ paṃcāśatakramāt ||

teṣu kheṭapramāṇena jñātavyaḥ puṇyasaṃgrahaḥ || (fol. 1v1–3)

End

mahācintā bhavet tasya putrair api dhanair api ||

kavinā ca kṛ(4)tapraśno bhṛguṇā paribhāṣitaḥ ||

|| iti śūlayogaphalaṃ ||

bhāgya (!) candra (!) sukhe śukraḥ lābhe vā tṛtīya (!) guruḥ ||

sute krurāś ca catvāriḥ (!) bhāskaras te mahā(5)sukhaṃ (!) ||

catvāriṃśatataḥ ṣaṣṭhi paryyante (fol. 7r3–5)

«Sub-colophon:»

iti māhiṣīyoga(7)phalam  (fol. 6v6–7)

Microfilm Details

Reel No. A 419/17

Date of Filming 07-08-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exp. 3 and two exposures of fols. 3v–4r,

Catalogued by JU/MS

Date 06-06-2006

Bibliography