A 423-11 Yoginīdaśāvicāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 423/11
Title: Yoginīdaśāvicāra
Dimensions: 25.8 x 9.8 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1791
Acc No.: NAK 3/425
Remarks:

Reel No. A 423/11

Inventory No. 83049

Title Yoginīdaśāphalavicāra

Remarks

Author

Subject

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.8 x 9.8 cm

Binding Hole

Folios 11

Lines per Folio 7–8

Foliation figures on the verso ; in the upper left-hand margin under the marginal title yo. pha. and in the lower right-hand margin under the word rāma

Scribe Devadatta

Date of Copying ŚS 1791

Place of Deposit NAK

Accession No. 3/425

Manuscript Features

On the exp. 2 is written yoginīdaśāphalam

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

abhar maṃgalā piṃgalā dhānyakā ca
tathā bhrāmarī bhadrikā colkakā ca ||

tathā siddhikā śaṃ(2)katāṣtau śivas tu
śivāyāḥ puro yoginīr uktavāṃś ca || 1 ||

daśānām athāṃtardaśānāṃ sadaiva
prapūjāṃ viśeṣad viruddhā(3)rcanaṃ ca ||
prakurvan naraḥ sarvasiddhiṃ prayāti
ripūṇāṃ jayaṃ kīrtim ārogyam āyuḥ || 2 || (fol. 1v1–3)

End

nāmālaye svasya ca vahnijāyā
caikādaśārṇo (3) hi mayā niruktaḥ ||
pavargasya varṇe yavargasya varṇas
tṛtīyaḥ svaraḥ saptamo nādaviṃduḥ || 114 ||

evaṃ hy upadaśā jñeyā yoginyaś ca samādi(4)kāḥ ||
athātropadaśāmadhye vidaśānāṃ tv ayaṃ dhruvaḥ || 115 ||    || (fol. 11r2–4)

Colophon

iti yoginīdaśāvicāraḥ samāptaḥ ||    ||

bhūmigobdamite śāke kuṃbherke (5) śuklapakṣake ||
navamyāṃ yoginīyogaṃ devadatto vyalīlikhat ||    ||

śubham astu || ❁ || ❁ || ❁ || (fol. 11r4–5)

Microfilm Details

Reel No. A 423/11

Date of Filming 09-08-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 22-05-2006