A 45-8 Siddhasārasaṃhitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 45/8
Title: Siddhasārasaṃhitā
Dimensions: 28.5 x 4.5 cm x 95 folios
Material: palm-leaf
Condition: complete, damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1114
Remarks:


Reel No. A 45-8 Inventory No. 64741

Title Siddhasārasaṃhitā

Author Ravigupta

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete but damaged at the left margin

Size 28.5 x 4.5 cm

Binding Hole 1 to the centre-left

Folios 95

Lines per Folio 5

Foliation figures in right margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1114

Used for Edition yes

Manuscript Features

There are two extra folios, apart from those for a table of contents, in the end with a recipe for some Āyurvedic medicine.

Excerpts

Beginning

⁅na⁆maḥ sarvvajñāya ||

sārvvaṃ praṇamya sarvvajñaṃ durggaguptasya sūnunā |

saṃhitā siddhasāreyaṃ raviguptena vakṣyate ||

āyurvedodadhit (!) tarttum aśaktā ye lpa⁅me⁆dhasaḥ |

teṣām iyaṃ pratārāya vihitā tantranau (!) dṛḍhā ||

brahmā provāca yaṃ svargge vedam āyu(!)nibandhanam |

śiṣyebhyaḥ kathayāmāṣa kāśirājo ⁅pi⁆ taṃ kramāt ||

tasyaṃ (!) tv agāni śālākṣaṃ (!) kāyabhūtacikitsitam |

śalyāgadavayobālarakṣābije(!)vivarddhanam ||

puruṣo vyādhyadhiṣṭhānaṃ mahābhūtaguṇātmakam |

śārīramānaśāgantusahajā vyādhayo matāḥ ||

śārīrā jva(!)kuṣṭhādyāḥ krodhādyā mānasāḥ smṛtāḥ |

āgantavo vighā⁅to⁆tthāḥ sahajāḥ kṣuttṛḍādayaḥ ||

anādinidhanaḥ kālo nimeṣādikalakṣaṇaḥ |

vibhāgāḥ ṣaṭsamākhyātā (!) datavas (!) tasya santatam || (fol. 1v1–5)

End

prasṛtaṃ | śukti (!) | gaṇḍūṣa (!) | dvipala (!) || añjali (!) | kuḍava (!) | palacatuṣṭayā (!) kuṭu (!) || aṣṭamānaṃ | a/// ⁅ni⁆ | mānī ||

caturbhiḥ kuḍavaiḥ prastha (!) || prastha (!) catvāri ādhaka (!) |

kaṃsapātraṃ casaṃ | tulā | palaśataṃ ||

mānam e+++ ++ ++⁅dravye⁆ṣu paṇḍitaiḥ |

dravadrvyeṣu cādreṣu (!) dviguṇan tat prakīrttitaṃ ||

nānādeśāvidhānatvāt duṣkaro nā++++ |

⁅tathāpi⁆ dhārṣṭam uddhūya mameya (!) dik pradarśitā || ❁ ||

siddhisāranighaṇṭhakaṃ samāptam || ❁ || (fol. 95r3–v1)

Colophon

samvat minarituśra ///ekadaśīpradvādasya tithau | jeṣṭapramūlanakṣatre || guruvāsare śrīmataśrīśrīrājāddhirājaḥ śrīśrī ///⁅lla⁆devasya vijayarāje | śrīlalitabrumāyā śrāniglakaḥ paścimasthaḥ śrīvūvahāravaidyaḥ śrījaya ///⁅pusta⁆ko yaṃ || ida (!) vaidyaśāstraṃ siddhisāranirghaṇṭhakasametaṃ likhite (!) iti || ○ ||

udakānalacaurebhye (!) mūṣi+⁅bhyas tathaiva ca |⁆

rakṣitavyo (!) prajatnena mayā kaṣṭena likhitaḥ (!) || ○ || śubhaḥ || mastuḥ ||

(fol. 95v1–5)

Microfilm Details

Reel No. A 45/8

Date of Filming 16-10-70

Exposures 99

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 22-09-2005

Bibliography

Emmerick, R.E. (ed).: The Siddhasara of Ravigupta. 2 volumes. [I: The Sanskrit Text. II: The Tibetan Version With Facing English Translation]. (=Verzeichnis der Orientalischen Handschriften in Deutschland. Supplementband 23,1 / 23,2). Franz Steiner Vlg., Wiesbaden 1980.