A 46-6 Carakasaṃhitā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 46/6
Title: Carakasaṃhitā
Dimensions: 62 x 5.5 cm x 190 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: NS 303
Acc No.: NAK 1/1648
Remarks:


Reel No. A 46-6

Inventory No. 14758

Title Carakasaṃhitā

Author Agniveśa

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material palm-leaf

State incomplete, slightly damaged

Size 62.0 x 5.5 cm

Binding Hole 2

Folios 190

Lines per Folio 4-5

Foliation figures in the middle of both margins of the verso

Scribe Śrīratnapāla

Date of Copying NS 303

Place of Copying Dhavalaśrotrī

Place of Deposit NAK

Accession No. 1/1648

Manuscript Features

The MS is written in an early Devanagari (12th c.). As a rule, if not always, the scribe uses pṛṣṭhamātrā for writing e, ai, o and au.

Originally, this MS comprised the complete Carakasaṃhitā. The extant portions now comprise parts of the last three sections or sthānas of the text, i.e. the cikitsā°, kalpa° and siddhisthāna. The text proper ends on fol. 457. The MS, however, continues on fols. 458-459, discussing in both prose and verse related topics as the six rasas etc. In the beginning of the MS there is one additional folio giving a list of topics, covering fols. 236-457.

The following folios are extant: 225-339; 387-459 (this last folio has erroneously been numbered “469”). The foliation of the first folio of the extant text, i.e. fol. 224, has gone due to some damage of the margin. This folio is now to be found between fols. 339 and 387. Fols. 224-230 are damaged in the right-hand margin. In some places, the writing has darkened or has been rubbed off to some extent. On fols. 224-440, there is a secondary foliation in the right-hand margin, starting with “1” and ending with “213”.

There is a short description of this MS in BSP vol. V p. 21.

Excerpts

Beginning

///[ciki]tsitaṃ vyākhyāsyāma<ref>Cf. the beginning of the jvaracikitsita section of the cikitsāsthāna : athāto jvaracikitsitaṃ vyākhyāsyāmaḥ.</ref> iti ha smāha bhagavān ā○treyaḥ ||

vijvaraṃ jvarasaṃdehaṃ paryapṛcchat punarvvasu (!) ||
viviktaṃ śāntam āśīnam agniveśaḥ kṛtāṃjaliḥ || ○

deheṃdriyamanastāpo (!) savva(!)rogāgra⁅jo balī⁆ |
⁅jvaraḥ pradhāno ro⁆+++++

///sapatnasya dhruvasya pralayodaye |
prakṛtiṃ ca pra○vṛttiṃ ca prabhāvaṃ kāraṇāni ca ||

pūrvvarūpam adhiṣṭhānaṃ balakālātmalakṣaṇaṃ |
vyāsato vidhibhedaṃ ca pṛ○thag bhinnasya cākṛtiṃ ||

liṃgam āmasya jīrṇṇasya sauṣadha(ṃ) ca ⁅kriyākramaṃ⁆ |
vi+++ ++++ ++ + + +⁅tha⁆k pṛthak ||

jvarāvaśiṣṭo rakyaś (!) ca yā○vatkālaṃ yato yataḥ |
praśānta (!) kāraṇair yaiś ca punar āvarttate jvaraḥ ||

yāś cāpi punarāvṛtta (!) kriyāḥ ○ praśamayanti taṃ |
jagaddhitārthaṃ tat sarvvaṃ bhagavan vaktum arhasi ||

tad agniveśasya ++ +++ ++ +++
+++++ + ⁅vācya⁆ṃ ⁅tat sau⁆mya nikhilaṃ ○ śṛṇu ||

jvaro vikāro rogaś ca vyādhir ātaṃka eva ca |
eko rthā (!) nāmaparyāyair vvividhair abhidhīyate ○ ||

tasya prakṛtir uddiṣṭā doṣāḥ sārīramānasāḥ |
dehinaṃ na hi nirdoṣaṃ jva+ ++++++

(exp. 122 top = 224v1-4)

End

ṣaṭ paṃcarasā○ny āhur ekaikasyāpavarjanād iti | rasānāṃ caikekā (!) ekaś ca ṣaṭ paṃcarasāni dravyāṇi || madhurāmlalavaṇa○kaṭutiktaḥ | madhurāmlalavaṇakaṭukaṣāyaḥ | madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ | madhurāmlalavaṇatiktakaṣāyaḥ | amlalava○ṇatiktakaṣāya iti | ṣaṭ paṃcarasāni bhavanti | ṣaḍ vaitaikarasāni syur iti | ṣaṭ(!)grahaṇam ācāryamata○bahuśvo(!)panyāsapradarśanārtham avadhāraṇārthaṃ ca | tasmāt ṣaḍ ekarasāni dravyāṇi | madhurāmlalavaṇakaṭutiktakaṣāyākhyā○ni | pratyekaṃ svapradhānāni bhavanti | ekaṃ ṣaḍ rasam eva ca ekam eva ca sakalarasaḥ | bhūyiṣṭhaṃ aśeṣaṃ viṣaya○sukhakaraṃ | madhurāmlalavaṇakaṭutiktakaṣāyākhyaṃ dravyam āhur iti || ○ ||

(fol. “469” = 459v2-4)

Extracts

idam akhilam atītya samyag arthān vimṛṣati yo vimanā (!) prayoganitya○ḥ
sa manujasukhajīvitapradātā bhavati || dhṛtismṛtibu(ddhoma)ddhivṛddha<ref>I.e. °buddhidharmavṛddhaḥ.</ref>

iti ha smāha bhagavān ātreyaḥ || 155 ○ || agniveśake taṃtre carakapratisaṃskṛte aṣṭame sthāne siddhim uttarasiddhisamāpta……śadavyāyabhata (!) || cha || anuṣṭupcchaṃdaśīślokaṣaṣṭhyādhikanavaśataṃ || ○ || 960 ||

yasya dvādaśasāhasrī mukhe tiṣṭhati saṃhitā |
so rthajñaḥ sa vicārajñaḥ cikitsākuśalaś ca saḥ ○ ||

ūrddhabahuvilomy (!) eṣa na ca kaścic chṛṇoti me |
graṃthād arthaś cikitsā ca sa kimarthan na dṛśyate<ref>This verse seems to be badly corrupted.</ref> ||

ciki||    ||tsitaṃ vahniveśa (!) svasthāturahitaṃ prati |
yad ihā○||    ||sti tad anyatra yan nehāsti na tat kvacit || 158 ||

(fol. 457v1-3)

Sub-colophons

jvaracikitsā prathamaḥ || ○ || 325 || (fol. 236r5)

raktapitte dvitīyaḥ || 126 || ○ || (fol. 241r1)

gulmacikitsitaṃ tṛtīyo dhyāyaḥ || ○ || (fol. 248r1)

agniveśikāyāṃ śākhāyāṃ carakapratisaṃskṛtāyāṃ cikitsiteṣu yonivyāpadacikitsitaṃ samāptaṃ ○ || cha || ❁ ||
cikitsiteṣu ekatvena anuṣṭupcchaṃdaślokacatvārisahasrā○ṣṭaśatāni ṣaḍaśītyādhi||    ||kāni || 4886 || cha || (fol. 406r1-2)

Colophon

agniveśake taṃtre carakapratisaṃskṛte | pari○siṣṭaṃ dārḍhya(!)balam aṣṭamaṃ sthānaṃ samāptaṃ || carakataṃtram iti || ❁ ||

yady akṣara (!) paribhraṣṭaṃ mātrāhīnaṃ ca yad bhavet |
kṣaṃtum arhaṃti vidvāṃsaḥ kasya skhalate ○ manaḥ<ref>I.e. kasya na skhalate manaḥ.</ref> || cha ||

adyeha śrīmaddhavalaśrotryāṃ mahāśāmantaśrīmadratnadevakalyāṇavijayarā(jye) || saṃ○vatsarāṇāṃ trayādhikaśatatrayam aṅke pi saṃvat || 303 ||    || caitrasuti (!) paṃcamyāṃ somadine | bhāro śrī------likhāpitaṃ || li○khitaṃ cedaṃ jejābhuktīyaśrīvāstavyakāyasthānvaye paṃḍitaśrīratnapālena || maṃgalaṃ mahāśrīḥ || ○ śubhaṃ bhavatu pāṭhakalekhayoḥ || sarvatra ekatvena graṃthasaṃkhyā 12686 || pramāṇaṃ ||

(fol. 457v3-5)

Microfilm Details

Reel No. A 46/6

Date of Filming 18-10-1970

Exposures 197

Used Copy Berlin

Type of Film negative

Remarks The following folios have been microfilmed twice: 225r; 227v-228r; 315v-316r; 390v-391r.

Catalogued by OH

Date 19-09-2007

Bibliography

  • Caraka-Saṃhitā: Agniveśa's treatise refined and annotated by Caraka and redcated by Dṛḍhabala (text with English translation). Priyavrat Sharma (ed.-transl.). Vol. II (Chikitsāsthānam to Siddhisthānam). 1st ed., Varanasi 1983.

<references/>