A 465-57(1) (Svasthānīparameśvarīpūjāvidhi)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/57
Title: Svasthānīpūjāvidhi
Dimensions: 56 x 14.3 cm x 13 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1195
Remarks: or Svasthānīkathā; size? RN?

Reel No. A 465-57(1)

Inventory No. 73959

Title [Svasthānīparameśvarīpūjāvidhi]

Remarks This is the first part of a MTM which also contains the text Nītiślokasaṅgraha.

Author

Subject Karmakāṇḍa

Language

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 56.0 x 14.3 cm

Binding Hole

Folios 10

Lines per Folio 16–17

Foliation

Place of Deposit NAK

Accession No. 1/1696/1195

Manuscript Features

There are miscellaneous notes on exposures 4–7.

Complete transcript

oṃ namaḥ śivāya || (2)
sūryārgha nyāsa || (3)
arghapātrapūjā || (4)
ātmapūjā || (5)
dvārapūjā || (6)
oṃ gaṇapataye 2 || (7)
oṃ gurubhyo 2 || (8)
oṃ nandine 2 || (9)
oṃ mahākālāya 2 || (10)
oṃ dharmmāyetyādi || (11)
oṃ ādhāraśaktītyādi, (12)
dhyāna || hṛdayādi || (13)
tryañjali || (14)
āvāhanādi || (15)
sarvvavyāpinī svasthānī (16)
devyai namaḥ || (exp. 3right column 1)
gomābhaṭṭinyai 2 || (2)
brāhmanyaina 2 | (3)
śubhāya 2 (4)
aśubhāya 2 (5)
snāna || gaṃgādi || (6)
vastra dukuletyādi, (7) candana ||
aguru, (8) jajñopavīta, (9) dūrvvākṣata ||
āpurāro (10) dvāphala ||
durvvā puṣva(!) samā (11)yuktaṃ,
puṣpānāṃ maṃgalaṃ śubhaṃ (12) |
prasīda devadevitvaṃ,
svasthā (13) nīparameśvarī || (14)
mālāpuṣpa || (15)
padmapuṣpa || (16)
utpala || (exp. 4left column 1)
damanapuṣpa || (2)
sarvvapuṣpa || (3)
dhūpa, dīpa, naivedya, phala(4)argha ||
a, i, sa, a, (5)jāpa, stotra maṇḍalaṃ ca || (6)
namostute umādevi, satvā(7)nāṃ pāpahariṇe |
trailokye (8) jananīdevi, svasthānīpa(9)ramēśvarī ||
siṃhāsana samā(10)rūḍhā, khaḍgapheṭakadhāriṇe, (11)
utpalābhayahastaṃ ca, vaṃditā (12) surasuṃdari ||
hemavarṇṇā ma(13)dīptā, śuklāṃvaradharīvare(14)
tuṣārakuṇḍapuṣpābha, vaṃditā (15) bhuvaneśvari ||
śuklavarṇṇa vi(16)citrāṃgī, trinetrā kamalāna(17)nā |
padmāsane sthitā lakṣmī(exp.4right column1)vaṃditā girijeśvari ||
catu(2)rbhujā mahādevi, jaṭākhaṇḍe(3)ndu maṃḍitā |
dakṣiṇe varadā(4)pāṇi, vaṃditā siddhimīśva(5)rī ||
sarvvālaṃkāla bhūṣāṃgī (6) sarvvalakṣaṇa saṃyutā ||
sarvvapra(7)dādevi, vaṃditā sarvvamaṃgalā (8)
rudrapriyatamāṃ nityaṃ, rudrāṃ (9) .sthiti hetave |
pralayāsthi(10)tim utpannā, vaṃditā naṃdike(11)śvari ||
jagadduḥkhīpahārī (12) ca, lakṣmī saṃpada dāyine || (13)
yaḥ paṭhe stuti māṃ nityaṃ, putra(14)pautrādir urjalaiḥ || (15)

atra gaṃdhādi || brāhmaṇapūjā (16) āśirvvāda || svasthāneyāya (17) sīkṣī thāya ||
(exp. 3left1–4right17)

Microfilm Details

Reel No. A 465/57a

Date of Filming 27-12-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 3–8; Reel No. is written A 465/47 by mistake in card catalogue.

Catalogued by JM/KT

Date 13-12-2005