A 475-75 Gāyatryupaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/75
Title: Gāyatryupaniṣad
Dimensions: 0 x 0 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/1849
Remarks:


Reel No. A 475-75 Inventory No. 38610

Title Gāyatryupaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 15.5 cm

Folios 20

Lines per Folio 11

Foliation figures in the lower right-hand margin under the word rāmaḥ of the verso

Place of Deposit NAK

Accession No. 4/1849

Manuscript Features

There are two exposures of fols. 5v–6r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

oṁ namaskṛtya bhagavān yājñavalkyaḥ svayaṃbhuvaṃ paripṛcchati tvaṃ brūhi brahman gāyatryā utpattiṃ śrotum icchāmi brahmajñānotpattiṃ prakṛtiṃ paripṛcchāmi praṇavena vyāhṛtayaḥ pravarttaṃte || tamasas tu paraṃ jyotiḥ kaḥ puruṣaḥ svayaṃbhūr viṣṇur iti haṃtā svapsv aṃgulyā maṃthayate mathanāt pheno bhavati phenād budbudo bhavati budbudād aṃḍaṃ bhavati aṃḍād ātmā bhavati ātmā(!)na ākāśo bhavati (fol. 1r1–5)

End

sarvatīrthasnānaphalam āpnoti pratigrahapāpaṃ nāśayati mithyālāpāt pūto bhavati akṣaralokaṃ tiṣṭhati || (fol. 20r6–7)

Colophon

iti śrīyajurvidhāne gāyatryupaniṣat saṃpūrṇ⟨aṃ⟩[ā] ||     ||

gāyatryopaniṣadpāṭhāt tuṣyanti sarvadevatā[ḥ] |

koṭijanmārjitaṃ pāpaṃ haṃti caturvargaphalaṃ labhet ||    || śubham ||    || (fol. 20r7–9)

Microfilm Details

Reel No. A 475/75

Date of Filming 07-01-1973

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-07-2009

Bibliography