A 49-19 Vālmīkirāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 49/19
Title: Vālmīkirāmāyaṇa
Dimensions: 32 x 5 cm x 117 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/1607
Remarks: AN?


Reel No. A 49-19 Inventory No. 65965

Title Vālmīkirāmāyaṇa

Subject Rāmāyaṇa

Language Sanskrit

Text Features

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged; fragmentary

Size 34 x 3 cm

Binding Hole 1 in the centre

Folios 117

Lines per Folio 6

Foliation figures in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1607

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

(1)///saṃhṛṣṭo niścakrām yamālayāt |

tato vaivasvato devaḥ///

(2)///⁅ma⁆hān ṛṣiḥ ||

ity ārṣe rāmāyaṇe yamavisarga (!) nāma sargaḥ || ///

(3)///garāt tasmāt tāṃs tv atho punaḥ | jayena ⁅varddha⁆yitvā te mārīca⁅pra⁆///

(4)/// payaso nidhim | dai⁅tyo⁆ra/// (exp. 1:1–4)

End

tasya ⁅ta⁆++++to rāghavaḥ paramārtavat | uvāca sarvān suhṛdaḥ katha〇⁅m e⁆tad iti prabhuḥ |sarve tu śirasā bhūmim abhivādya praṇamya ca |ūcūr nnarapatin devaṃ evam etan na saṃśayaḥ || śrutvā tu vākyan tu tteṣāṃ (!) 〇 ⁅kā⁆kutthas samudīritam |visarjjayām āsa tataḥ sarvāṃs tāṃñ śatrutāpanaḥ ||ity ārṣe rāmāyaṇe janāpa[[vā]]do nāma sargaḥ || ||

⁅vi⁆++ ⁅tu⁆ suhṛdvargaṃ buddhyā niści⟪ntya⟫[[tya]] rāghavaḥ | samīpe dvāḥstham āsīnam idaṃ vacana (fol. 141v2–4)

Colophon

Microfilm Details

Reel No. A 49/19

Date of Filming 20-10-70

Exposures 119

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 12-04-2005

Bibliography