A 554-22 Pātañjalābhinavabhāṣya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 554/22
Title: Pātañjalābhinavabhāṣya
Dimensions: 25 x 10.8 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 4/733
Remarks:


Reel No. A 554-22

Inventory No. 27836

Title Pātañjalābhinavabhāṣya

Remarks The author wrote this text in Śākasamvat 1563 (A. D. 1641/2)

Author Bhavadeva Miśra, son of Kṛṣṇadeva

Subject Yoga

Language Sanskrit

Text Features concise commentary on Patañjali’s Yogasūtra

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 10.8 cm

Binding Hole

Folios 11

Lines per Folio

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Date of Copying (ŚS) 1742

Place of Deposit NAK

Accession No. 4/733

Manuscript Features

The following folios are extant: 1–4; 10; 12; 23–26; 28. Fol. 23 has come between fols. 26 and 28. Originally, this manuscript contained the commentary on the complete Yogasūtra. The commentary is written above and below the sūtrapāṭha.

Above the foliation in the left-hand margin, the abbreviation yo° bhā° for yoga(sūtra)bhāṣya is written on each folio. Likewise, above the foliation in the right-hand margin, the word rāma() is written.

On the recto of fol. 1 and the verso of fol. 28, some ritual (maybe tantric) instructions and mantras are written in a later hand.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

p⟪ā⟫ataṃjaliṃ namaskṛtya yogino nyāṃś ca bhoginaḥ ||
bhavadevena tatsūtravyākhyānaṃ kriyate dhunā || 1 ||

maṃgalaṃ kurvann eva śiṣyāvadhānāya pratijānīte || atheti | atra śrīkeśavārthakatayāʼkāro ʼthaśabdaś ca māṃgalika ity anena maṃgalācaraṇaṃ kiṃ ca atha yogopadeśayogyaśiṣyāgamanād anaṃtaram anuśiṣya praśnād anu paścāt yogasya vakṣyamāṇalakṣaṇakasya śāsanam upadeśatayābhidhānam ity arthaḥ || [[1 ||]] atha yogaṃ lakṣayati | yoga iti iha khalu nirmalasatvapariṇāmaviśeṣasvarūpa-

śrīgaṇeśāya namo namaḥ ||    || atha yogāʼnuśāsanam || 1 || yogaś cittavṛttinirodhaḥ || 2 ||

-m antaḥkaraṇaṃ cittam ity ucyate | tac ca yadāṃtarmukhaṃ bhavati tadātmaparamātmasvarūpaṃ puruṣaṃ paśyati | yadā ca bahirmukhaṃ bhavati tadāsya paṃcāvasthā bhavaṃti | tāsu catasraḥ prakāśarūpatvena jñānarūpāḥ | ekā cāʼjñānarūpā | [[tā]] eva paṃca cittavṛttaya ity ucyaṃte | tāsāṃ nirodho vicchedaḥ | yogaḥ | yatas tato ʼsyāṃʼtarmukhatayā pratilomapariṇāmena svakāraṇībhūtaprakṛtilayadvārā puruṣe layo bhavatīty arthaḥ || 2 ||

(fol. 1v1–8)

End

evañ caturthe caraṇe kaivalyam pratipāditam |
patañjalimunīndreṇa yena tam bhāvayāmy aham || 1 ||
imām pātañjalavyākhyāṅ kalpayitvārpayāmy aham |
śriyā hṛdi kṛte śrīmatpadāmbhoje śriyaḥ pateḥ || 2 ||
śāke triṣaṭbāṇasudhāṃśu1563lakṣye pakṣe site cāgrahaṇa[[ā]]khyamāse |
tithau hare śrībhavadevaśarmmā pātañjale (!) bhāṣyam idam vyadhāsīt || 3 ||
kṣamadhvam etan mama dhārṣṭyam ī(d)yā yad bhāṣyato bhāṣyam idam vyadhāyi |
bhāgīrathītaḥ kalaśair gṛhīte toye svakīyatvam uśanti santaḥ || 4 ||
yad atra kiñcit kathitam pramādāt ta(c) chodhayantu sphuradātmavijñāḥ |
yac cāpramādāt kathitam mayātra samprīyatān tena gurur gurūṇām || 5 ||
idam abhinavabhāṣyam pūrvabhāṣyān prasūtan
diśi diśi khalu dīpād dīpavac cākasīti |
sugamam iti ⁅su⁆dhībhir dṛśyam īśaprasādād
bhavatu ca bhavabhītidhvāntahāritrilokyāḥ || 6 ||
gaṅgātaṭe paṭṭanapattane smin viśvam vapur viśvasṛjaḥ samīkṣya |
nirīkṣya bhāṣyādikṛtam pravīṇair anyair mmayā bhāṣyam idam vyadhāyi || 7 ||
(fol. 28v1–8)

Sub-colophons

iti maithilasanmiśraśrīkṛṣṇadevatanayamahāmahopādhyāyasaṭṭhakkuraśrībhava-devapriyaśiṣyamahāmahopādhyāyasanmiśraśrībhavadevakṛte pātañjalīy⟪o⟫e ʼbhinavabhāṣye prathamacaraṇavyākhyā ||    ||
(fol. 12v10–12)

iti maithilasanmiśraśrīkṛṣṇadevatanayamahāmahopādhyāyaṭhakkuraśrībhava-devapriyaśiṣyamahāmahopādhyāyasanmiśrabhavadevakṛte pātañjalīye ʼbhinavabhāṣye vibhūticaraṇavyākhyā || iti pātañjale tṛtīyaḥ pādaḥ || 1
(fol. 23r16–18)

Colophon

iti maithilasanmiśraśrīkṛṣṇadevatanayamahā⁅maho⁆pādhyāyasaṭṭhakkuraśrībhava-devapriyaśiṣyamahāmahopādhyāyasanmiśraśrībhavadevanirmmite pātañjalīye ʼbhinavabhāṣye kaivalyacaraṇavyākhyā sampūrṇam idam pātañjalaṃ bhāṣyam ||    ||

daśravedamunibhūmimite<ref>This corresponds to the year (śākasamvat) 1742 = A. D. 1820/1.</ref> bde śāradīyavijayābhidhatithyām | pūrṇam īśvarasamādhimanena prārthane bhava⟪….⟫bhayakṣatihetoḥ || 1

(fol. 28v8–11)

Microfilm Details

Reel No. A 554/22

Date of Filming 08-05-1973

Exposures 14

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 18-10-2006


<references/>