A 563-3 Laghuśabdenduśekhara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 563/3
Title: Laghuśabdenduśekhara
Dimensions: 24.5 x 12.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1853
Remarks:


Reel No. A 563-3 Inventory No. 25337

Title Laghuśabdenduśekhara

Author Nāgojibhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete and undamaged.

Size 24 .5 x 10.5 cm

Folios 21

Lines per Folio 9-10

Foliation numerals in upper left and lower right margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-1853

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

maṃgalādīni maṃgalamadhyāni maṃgalāṃtāni ca [[śā]]strāṇi prathaṃta iti bhāṣyokter vighnavighā[[tā]]rthaṃ graṃthamadhye kṛtaṃ maṃgalaṃ śiṣyaśikṣārthaṃ nibadhnāti śrautrārhaṃtīti śrautraṃ śrotriyatvaṃ vedādhyayanakartṛtvaṃ ārhaṃtī yogyatā tadvihitakarmānuṣṭhātṛtvaṃ

tābhyāṃ vittaiḥ prasiddhair ity arthaḥ guṇyaiḥ praśastaguṇavadbhiḥ

ahardivaṃ ahny ahani vijayatetarām iti , vīti bhinnaṃ padaṃ tiṅaś ceti tarapy ām

tiṅaṃtottarapadas tu samāsaś chaṃdasyeva ,

upasargāṇāṃ dyotakatayā vītyetatsāpekṣatvenāsāmarthyāt kathaṃ tarab iti na śaṃkyaṃ , pūrvārdhenāsya saṃgatim āha | pūrvārdhe iti kathitā(!) prādhānyenetyarthaḥ

tṛtīyādhyāyeti , uṇādīnām apy uṇādayo bahulam iti sūtrabodhitatvāt tatvaṃ, paṃcama iti laṭliḍ ityādyuktakramāpekṣayedaṃ, chaṇdomātreti,

tena tattadrūpāṇām ihāpradarśanān nyūnateti parāstaṃ

(fol.1v1-7 )

End

tatra hi ādeśapratyayayor iti na saṃbadhyate ata eva dviṣāhasram ityādau chaṃdasi tena ṣatvasiddhir iti vṛttau spaṣṭaṃ pūrvapadād iti sūtre ca chaṃdasīti saṃbadhyato(!) yadyapi chaṃdasi ⟨dasi⟩ daṣṭānuvidhis<ref name="ftn1">Read: dṛṣṭānuvidhis</ref>tathāpi chāṃdasānyaniṣedhavad idam apīti bodhyaṃ

grathi kauṭlye kauṭilyaṃ śāṭhyaṃ vakratā vā ślāghāyām iti avidyamānaguṇaṃ(!)saṃbaṃdhajñāpanaṃ ślāghā |

athāṣṭātriṃśad iti aṣṭatriṃśad iti pāṭhe bhinne pade

īṭa īṭi saṃyogāntasyetyato lopa iti rāsyetyataḥ<ref name="ftn2">Read: rātsasyetyataḥ

</ref> sasyeti cānuvarttate

vadavrata(!)<ref name="ftn3">Read: vadavraja</ref> halaṃtatvād eva siddhe [a]tohalāder ityasya bādhanārtham anayor grahaṇaṃ tadaṃtavi/// (fol.21v4-9 )

Microfilm Details

Reel No. A563/3

Date of Filming 16-5-1973

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-03-2004

Bibliography


<references/>