A 588-14 Atharvaśīrṣa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 588/14
Title: Atharvaśīrṣa
Dimensions: 24.8 x 10.3 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/873
Remarks: subject uncertain;


Reel No. A 588-14 Inventory No.: 5213

Title Atharvaśīrṣa

Remarks Pañcātharvaśīrṣa

Subject Upaniṣat

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.8 x 10.3 cm

Folios 12

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbrevviation atharva and in lower right-hand margin under the word and rāma

Place of Deposit NAK

Accession No. 4/873

Manuscript Features

gaṇeśātharvaśīrṣa

nārāyaṇātharvaśīrṣa

śivātharvaśīrṣa

ādityātharvaśīrṣa

divyatharvaśīrṣa

1v of the Atharvaśīrṣa is missing; scattered one folio 1v contains unidentified śivastotra.

śrīgaṇeśāya namaḥ || ||

ravir uvāca ||

devadeva jagatāṃ pate vibho

bhargabhīmabhavacandrabhūṣaṇa ||

bhūtanātha bhavabhītihāraka

tvāṃ natosmi natavāñchitaprada || 1 ||

candracūḍamṛḍadhūrjaṭe hara

tryakṣadakṣasatataṃtuśātana ||

śāntaśāsvataśivāpate śiva

tvāṃ natosmiºº || 2 ||

nīlalohitasamīhitārthadad

vekalocanavirūpalocana ||

vyomakeśapaśupāśanāśana

tvāṃºº || 3 ||

viśvarūpapararūpavarjita

brahmajṛmbha-

Excerpts

Beginning

yātītaḥ | tvaṃ dehatrayātītaḥ tvaṃ kālatrayātītaḥ tvaṃ mūlādhārasthitosi nityaṃ tvaṃ śaktitrayātmaka tvāṃ yogino dhyāyanti nityaṃ tvaṃ brahmā tvaṃ viṣṇus tvaṃ rudras tvam indras tvam agnis tvaṃ vāyus tvaṃ sūryas tvaṃ candramās tvaṃ brahmabhūrbhuvasvaroṃ

gaṇādīn pūrvam uccārya varṇādīṃs tad anantaraṃ

anusvāraḥ parataraḥ ardhendulasitaṃ tāreṇa ruddham etan taiva manusvarūpam gakārapūrvarūpaṃ akāro madhyamarōpaṃ anusvaraś cāntyarūpam (fol. 2r1–5)

«End: »

idam atharvaśīrṣaṃ yo ʼdhīte sa pañcātharvaśīrṣaphalam āpnoti ||

idam atharvaśīrṣam ajñātvā yo ʼrcā[ṃ] +sthāpayati |

śatalakṣaṃ prajaptvā pi nārccāśuddhiṃ ca vindati ||

śatam aṣṭottaraṃ cāsya puraścaryyāvidhis smṛtaḥ ||

daśavāraṃ paṭhed yas tu sadyaḥ pāpai[ḥ] pramucyate |

mahādurgāṇi tarati mahādevyā prasādataḥ ||

sāyam adhīyāni divasakṛtaṃ pāpaṃ nāśayati prātar adhīyāni rātrikṛtaṃ pāpaṃ nāśayati || sāyaṃprāta[ḥ] prayuñjāno a[[pā]]po bhavati || niśīthe turīyasaṃdhyāyāṃ japtvā devatāsānnidhyaṃ bhavati | bhaumāśvinyām mahādevisannidhau japtvā māhāmṛtyuṃ tarati mahāmṛtyuṃ tarati | ya evaṃ veda ity upaniṣat || (fol. 11v6–12r2)

«Colophon: »

iti gaṇeśātharvaśīrṣam śubhaṃ (fol. 3r3)

iti nārāyaṇātharvaśīrṣa (fol. 4r3–4)

ity atharvavede śivātharvaśīrṣaṃ ( iti śira upaniṣat) || (fol. 8v6)

iti sūryātharvaśīrṣaṃ (fol. 10r3)

iti devyām atharvaśīrṣam || samāptam śubham śrīnārāyaṇārpaṇam astu (fol 12r2)

Microfilm Details

Reel No. A 588/14

Date of Filming 29-05-1973

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 21-01-2010

Bibliography