A 60-11 Yogāgamasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 60/11
Title: Yogāgamasāra
Dimensions: 26.5 x 13 cm x 51 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/6573
Remarks:


Reel No. A 60/11

Inventory No. 83066

Title Yogāgamasāra and Yogāgamasāra(Nepali)bhāṣānuvāda

Remarks This MS bears the Yogāgamasāra and its Nepalese translation.

Author

Subject Yoga

Language Nepali, Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.5 x 13.0 cm

Binding Hole(s)

Folios 51

Lines per Page 9

Foliation figures in the lower right-hand margin under the word rāma of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6573

Manuscript Features

Excerpts

«Beginning of the root text:»


śrīparamātmanai(!) namaḥ


guruṃ gaṇapatiṃ durgāṃ vaṭukaṃ śivam acyutaṃ

brahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ vande vibhūtaye 1


ādikulajadīkṣasya pitaraṃ piṇḍa labhyate

aghoranarake yānti pitaro bhramate yathā 2


vedaśāstrapurāṇāni dānakoṭī ca tīrthayoḥ

gurumaṃtravihīnasya niṣphalaṃ tasya sarvadā 3


śrī śiva uvāca


bahujanmārjitaiḥ puṇya(!) kulācāramatir bhavet

kulācāreṇa pūtātmā sākṣād brahmamayo bhavet 4 (fol. 1v4–6,2r4–6)


«Beginning of the (Nepalese)translation:»


śrīgaṇeśāya namaḥ


atha taṃtroktayogāgamasāra


asyārtho yaṃ


śrīgaṇeśadurgāvaṭukabhairavabrahmāviṣṇuśivalakṣmīsarasvatī vibhūti pārvatīlāī namaskāra cha

ava jo cha ādikulokta vidhīko dīkṣā nalī arkāko dharmmamā ratta hunyā manuṣya cāṇḍāla (tesledi)

tesle diyāko piṇḍa pitṛharule grahaṇa gardaina kāka(māṃsabandukhīṃcha) testāle gareko tīrthavratadānapuṇya

vedaśāstrapurān(!) haru sabi vyartha huncha vināguruko maṃtrale koṭiyauṃ dharmakarma garyā pani phala hudaina

nisphala huṃcha aghora narakabhoga garnyā tinai hun yaskāraṇale p[aile yathoktavidhividhānale taṃtrokta śāmbhavī

dīkṣā grahaṇa garnu abhīṣṭa phala pāuṃcha so jānī dharmmadīkṣā grahaṇa garnu 4 (fol. 1v1–3, 7–9 and 2r1–2)


«End of the root text:»


yathā bhaven mahādevyāḥ gāyatryāḥ śruticoditāḥ


sarvavedasārabhūtā gāyatryās tu samarcanā 24


brahmādayo pi saṃdhyāyāṃ dhyāyanti ca japanti cha


vedā japanti nitye ca vedāpāśyā(!) tataḥ smṛtā 25


tasmāt sarve dvijā śāktā na śaivā na ca vaiṣṇavāḥ 26 (fol. 50r6–8)


«End of the (Nepalese)translation:»


… madhye aṃte trikālamā rahanyā kaile pani nāsa na hunyā acuta anādi nityā ādyā iṣṭadeva bhanī jaslāi

vedataṃtrādile gān garekā gāyatrī bhagavatīkā upāsanā guru ukta vidhipūrvaka saṃdhyāvidhāna garī

tadanantara deva ṛṣi pitṛharūlāī tṛptinimitta tarpaṇa panī gurokta vidhi garnu pahile hāta jodi(!)

sarvabighnako vināsagarīdine viśvasaṃsārakā kāraṇako panī kāraṇasvarūpa vedavedāṃta upaniṣad ādi

vedataṃtrasakalale pradhānya jo prathama mānya garī rahyākā puruṣamā ko śreṣṭha ādinātha gurugaṇeśa

siddhidātā lāī ciṃtana garī namaskāra garnu 26 (fol. 51r1–6)


«Sub-colophon(s)»


Microfilm Details

Reel No. A 60/11

Date of Filming none

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 28-08-2012

Bibliography