A 60-12 Yogasūtra and Rājamārttaṇḍavṛtti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 60/12
Title: Yogasūtra
Dimensions: 25.5 x 11.5 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date: ŚS 1707
Acc No.: NAK 1/1337
Remarks:


Reel No. A 60/12

Inventory No. 83257

Title Yogasūtra and Rājamārttaṇḍavṛtti

Remarks

Author Patañjali and Dhāreśvara a.k.a Bhojapati

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 11.5 cm

Binding Hole(s)

Folios 63

Lines per Page 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pa.sū.vṛ. and

in the lower right-hand margin under the word rāma

Scribe Ravinaṃdana

Date of Copying ŚS 1707

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1337

Manuscript Features

fol. 1v is missing.

Excerpts

«Beginning of the root text:»


atha yogānuśāsanam | yogaś cittavṛttinirodhaḥ | (fol. 2r5, 2v3)


«Beginning of commentary:»


ṣāṃ malaḥ phaṇibhṛtāṃ sarve ca menoddhataḥ

stasyaśrīraṇaraṃgamallanṛpater vāco jamaṃtyujvalāḥ(!) || 5 ||


durbodhaṃ madatīva tad vijahati spaṣṭārtham ityuktibhiḥ

spaṣṭārtheṣvativistṛtiṃ vidadhati vyarthaiḥ samāsādikaiḥ ||

asthāne nupayogibhiś ca bahubhi(!) jalpair bhramaṃ tanvate ||

śrotṝṇām iti vastuviplavakṛta sarve pi ṭīkā kṛtaḥ || 6 ||


utsṛjyavistaram udasya vikalpajālaṃ

phalguprakāmam avadhārma(!) ca samyag arthān ||

satnaḥ patañjalimate vivṛtir mayemam

ātanyate bu(dha)janapratibodhahetuḥ || 7 || (fol. 2r1–5)


«End of the root text:»


tadā sarvāvaraṇāpetasya jñānasyānantyāt jñeyam alpam || (fol. 57r9)


kṛtārthānāṃ pariṇāmakramasamāptir guṇānām || (fol. 57v2–3)


kṣaṇapratiyoṅīpariṇāmāparāntanigrāhyakramaḥ || (fol. 57v 6)


puruṣārthaśūnyānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citi śakter iti || (fol. 57v9–58r1)


«End of the commentary:»


kaivalyanirṇayāya daśabhiḥ sūtraiḥ krameṇopayoginorthān abhidhāya śāstrāntare py etad evakaivalyam

ity upapādya kaivalyasvarūpaṃ nirā+tam iti vyākṛtaḥ kaivalyapādaḥ || 4 ||


sarve yasya vaśāḥ pratāpa vasate pādāṃtasevā nati-

prabhraṃśyan mukuṭeṣu mūrdhasu dadhtyājñāṃ dharitrābhṛtaḥ ||

yadvaktrāṃbujam āpyavargam asamaṃ vāgdevatā pi sṛtā

sa śrībhojapati phaṇādhipatikṛt sūtreṣu vṛttiṃ vyadhāt || ||


«Colophon(s)»


iti śrīdhāreśvaraviracitāyāṃ rājamārtaṇḍābhidhāyāṃ pātañjalayogaśāstravṛttau kaivalyapādaś caturthaḥ || || śrīr astu

yādṛśī pustakaṃ dṛṣṭvā tādṛśī likhitaṃ mayā

yadi śudhha aśuddho vā mama doṣa na diyate || (!)


śrīśāke 1707


māse jyeṣṭatrayodaśyāṃ citrāyāṃ śanivāsare ||

muḍiṣusthānavāstavyaṃ liṣyate ravinaṃdana || ||


śubham astu śrīr astu śubham || ❁ || ❁ || ❁ || ❁ || ( fol. 63v4–7)


Microfilm Details

Reel No. A 60/12

Date of Filming none

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 29-08-2012

Bibliography