A 60-14 Yogacintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 60/14
Title: Yogacintāmaṇi
Dimensions: 24.5 x 11 cm x 17 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 4/1151
Remarks:


Reel No. A 60/14

Inventory No. 83060

Title Yogacintāmaṇi

Remarks

Author

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11.0 cm

Binding Hole(s)

Folios 17

Lines per Page 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation yo.ciṃ and in the lower right-hand margin under the word guru

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1151

Manuscript Features

Excerpts

«Beginning:»


śrīgaṇeśāya namaḥ || ||


bighnaughatūlānalasaṃnikāśaṃ

ci(ṃ)tyārthaciṃtāmaṇicārūmūrttim ||

brahmācyuteśādiśamarccitānghriṃ

namāmi lambodarasūryaviryaṃ || 1 ||


śrīdevy uvāca ||


yoga(ḥ) ka ucyate deva yogābhyāso pi kīdṛśaḥ ||

yogena vā bhavet kiṃ ca tatsarvaṃ vada śaṃkara || 2 ||


śrī īśvara uvāca ||

yo ‘pānaprāṇayor yogaḥ svarajo retamos(!) tathā ||

sūryyacandram aso yorgo(!) jīvātmaparamātmanoḥ || 3 || (fol. 1v1–5)


«End:»


atha viparītakaraṇī ||


nābhideśe sthito nityaṃ bhāskaro dattanātmakaḥ(!) ||

amṛtātmā sthito nityaṃ tālumadhye ca candramā ||


varṣatyadhomukhaś caṃdro grasatyūrdhvamukho raviḥ ||

karaṇaṃtaś ca karttavyaṃ jena sā prāpyate tadā ||


atha śiraścodhvapādaḥ kṣaṇaṃ syāt prathame dine ||

kṣaṇāc ca kiṃcid adhikaḥm (!) abhyase(c) ca dine dine ||


gurūpadeśato leyaṃ na tu śāstrārthakoṭibhiḥ ||

nityam abhyāsayuktasya jaṭharāgniprabarddhanaṃ ||


āhāro bahulas tasya saṃpādya sāṃkṛtai ghṛtaiḥ || 18 19 20 21 22 (fol. 16v7–17r4)


«Colophon(s)»


iti śrīyogaciṃtāmaṇi saṃpūrṇaṃ śubham ❁ (fol. 17r4)


Microfilm Details

Reel No. A 60/14

Date of Filming none

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 30-08-2012

Bibliography