A 60-9 Yogacandrikā and Yogacandrikāvilāsa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 60/9
Title: Yogacandrikā
Dimensions: 34 x 12.5 cm x 75 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 4/703
Remarks:


Reel No. A 60/09

Inventory No. 5655

Title Yogacandrikā and Yogacandrikāvilāsa

Remarks

Author Lakṣmaṇa / ?

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.5 cm

Binding Hole(s)

Folios 10

Lines per Page 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation yo.ca.kā and in the lower right-hand marin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5997

Manuscript Features

Excerpts

«Beginning of the root text:»


śrīgaṇeśāya namaḥ ||

viśvotpattisthānasaṃhārahetuṃ

jetuṃ devair ādidevān smṛtaṃ taṃ ||

saṃdigdhārtho danvad uttāranāvaṃ

devaṃ pratyūhāṭavīdāvam īḍe || 1 || ||


kṛtaṃ yadīyaṃ sukṛtaṃ vadanti

tretā vitāne pi yam āhur agryaṃ ||

jijñāsu saṃvāparahṛt kalighnaṃ

taṃ dattasaṃjñaṃ pitaraṃ nato smi || 2 || (fol. 1v4–5, 2r4)


«Beginning of commentary:»


śrīgaṇeśāya namaḥ || ||

śrīmad bhramad bhramararājivirāmāna- gaṃḍasthalas baladamaṃdamadapravāhaḥ || pratyūhanāśavidhaye bhuvanaika vaṃdyaḥ pāyād apāramahimā girijātmajanmā || 1 ||

brahmādayo pi ni(ja)kāryasamarthabhāvaṃ yasyaprasādakaṇataḥ samupeyīvāṃśaḥ || tat tattvabodhajanane kila hetum ekaṃ vāgdevatācaraṇapadmayugaṃ namāmi || 2 ||

graṃthāraṃbhe bighnavighātāya sveṣṭadevatāṃ lakṣmaṇanāmā granthakṛt stauti || viśvotpatyādi | (fol. 1v1–3)


«End of the root text:»


atigūḍhavidhiprakāśikāyām agadaṃkāra cakāra toṣikāyāṃ || budhalakṣmaṇanirmitāvupāyā- iti sūtrābhihatau tu candrikāyāṃ || 13 ||

balī viśodhya prathamaṃ pramehī nikuṃbha niṃvākṣakaraṃjatailaiḥ || snigdhas tatau yaṃ śamanaiścikitsyau viviśābhranā(nardruduhādinaṣṭā) || 1 ||

dosrāvasāne samadhuḥ śivādbhir doṣā nipītā jayati pramehān | phalatrayaṃ dārūsapītadārū dhārādharaśceti kaṣāya eva || 2 || || (exp. 79t7–9)


«End of the commentary:»

pramehī āditas tu prathamata eva śamanaiś cikitsya ityarthaḥ | tu śabda evakārārthaḥ || 1 || tāny eva saṃśodhanāny āha doṣety ādi doṣāvasāne rātrer avasāne prāṃte prātar ityarthaḥ | samadhur doṣā haridrā śivādbhi āmalakīsvarasaiḥ pītā pramehān jayati vāgbhaṭtepy uktaṃ dhātrīrasayutāṃ prāsna haridrāṃ mākṣikānvitān iti | phalatrayām ityādi | phalatrayaṃ triphalā | dāru devadārū pītadārūr dā+rūharidrā dhārādharo mustā iti | eṣāṃ kaṣāyaḥ | kvātheḥ evam iti pramehān jayatītyarthaḥ || 2 || (exp. 79b10–12)


«Sub-colophon(s)»

iti yogacandrikāvilāse mūtrāghātacikitsā samāptaḥ(!) || 1 || (exp. 79t3)


Microfilm Details

Reel No. A 60/9

Date of Filming none

Exposures 80

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 24-08-2012

Bibliography