A 61-11 Sāṃkhyapravacana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 61/11
Title: Yogasūtra
Dimensions: 28.5 x 12 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/2664
Remarks:


Reel No. A 61/11

Inventory No. 83066

Title Sāṃkhyapravacana

Remarks a commentary on Pātañjalayogasūtra

Author

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 13.0 cm

Binding Hole(s)

Folios 51

Lines per Page 17

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pātaṃ and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6573

Manuscript Features

Excerpts

«Beginning:»'


śrīgaṇeśāya namaḥ


yad bhaktyā rūpam ādyaṃ prabhavati jagato nekadhānugrahāya

prakṣīṇakleśarāśi viṣamaviṣadharo nekavaktṛ subhogī

sarvajñānapramūrttir bhujagaparikaraḥ prītaye yasya nityaṃ

devo hīśaḥ sa vo vyāt śitavimalatanur yogado (yo)gayuktaḥ 1


atha yogānuśāsanam


athetyahaṃ adhikārārthaḥ yogānuśāsanam śāstram adhikṛtaṃ veditavyo yogaḥ samādhi(!) |

sa ca sārvabhaumaḥ | cittasya dharmaḥ kṣiptaṃ bhuvaṃ vikṣipaptam ekāgraṃ niruddham iti cittasya

bhūmayaḥ tatra vikṣipte cetasi vikṣepopasarjanībhūtaḥ samādhir na yogapakṣe varttate (fol. 1v1–4)


«End:»


anyatarāvadhāraṇe doṣaḥ | tasmād vyākaraṇīya evāyaṃ praśna iti | guṇādhikārakramaparisamāptau

kaivalyam uktam | tatsvarūpam avadhāryate | 33 || puruṣārthaśūnyānāṃ guṇānāṃ pratiprabhāvaḥ

kaivalyaṃ | svarūpapratiṣthāvācī śaktir iti | kṛtabhogāpavargāṇāṃ puruṣārthaśūnyānāṃ yaḥ

pratiprasavaḥ kāryakāraṇātmanāṃ guṇānāṃ tat kauvalyaṃ svarūpapratiṣthāpunarbuddhisattvān

abhisaṃbandhāt puruṣasya citiśaktir eva kevalā tasyāḥ sadā tathaivāvasthānam kaivalyam iti ||

(fol. 22v12–16)


«Colophon:)»


iti pātañjalayogaśāstre sāṃkhyapravacane kaivalyapādaś caturthaḥ saṃpūrṇaḥ ❁ saṃvat – samaya

agahanavadi trayodaśi pratiddine likhitaṃ kāśyāṃ madhye kāśipurā madhye pustaka samāptaḥ (!)

jale rakṣe ttailā … (fol. 22v16–17)

Microfilm Details

Reel No. A 61/11

Date of Filming none

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 07-09-2012

Bibliography