A 61-5 Yogavṛtti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 61/5
Title: [Yogasūtra]
Dimensions: 21.5 x 7 cm x 57 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Yoga
Date: NS 731
Acc No.: NAK 1/753
Remarks:


Reel No. A61/5

Inventory No. 83248

Title Yogavṛtti

Remarks

Author Pūrṇānda Girī

Subject Yoga

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.5 x 7.0 cm

Binding Hole(s)

Folios 57

Lines per Page 7

Foliation figures in middle right-hand margins of the verso

Scribe

Date of Copying NS 731

Place of Copying

King

Donor

Owner/Deliverer Kālidāsa

Place of Deposit NAK

Accession No. 1/753

Manuscript Features

Excerpts

«Beginning:»


❖ oṃ gurubhyo namaḥ ||


natvā khaṇḍavapūḥ prapañcajanakaṃ saccitsukhaṃ nirguṇaṃ |

bhaktānāṃ śivādivibudhaiḥ savyaṃ śivākāṃkṣayā | (!)


antaryāgavidhim vimuktiśaraṇiṃ cittasthiteḥ kaṇaṃ

pūrṇānandagiris tanoti viduṣāṃ muktyarthināṃ śarmakṛt ||


yogavṛttir iyaṃ yogo yogasiddhividhāyinī |

yogināṃ hṛdaye lagnā bhavitā cittamodinī |


pūjā pracāriṇṃāṃ kṛtyā brahmavidyāvatān tathā |

viṣayebhyaś cittavṛtter nirākaraṇakāriṇī |


tatrādau dehakāriṇī bhūtasya virutpattikāraṇaṃ ||

tad uktaṃ yogatantre ||

āhārāt pheṇakotpattiḥ pheṇāt pheṇaś ca jāyate |

marud agnisamāyogāt kaphaś ca jāyate dhruvaḥ || (fol. 1v1–6)


«End:»


ātmānaṃ ravicandravahnivapuṣaṃ tārātmakaṃ santataṃ ||

nityānandaguṇālayaṃ sukṛtinaḥ paśyanti ruddhendriyān ||


tārasya pañcavibhavaiḥ paricīyamānaṃ

mānair agamyam aṇniṣaṃ(!) śrutimaulimṛgyaṃ |

saccit samastagamaneśvaram acyutaṃ tat |

tejaḥ paraṃ bhajatasāndrasudhāmburāśiṃ ||


idannigaditaṃ mayā sakalavedatantrasthitaṃ

bālānām api cittaśuddhajanakaṃ pūjyañca viśrajjalaiḥ |

sumaṅgalam aharniśaḥ hitakaraṃ śrīyogavṛttyākhyakaṃ |

saukhyan tat tanutāṃ sadaiva jagatāṃ cittaḥ sthiteḥ kāraṇaṃ || (fol. 56r3–56v1)


«Colophon(s)»


iti śrīpūrṇānandaparamahaṃsaviracitā yogavṛttiḥ samāptāḥ || || śubham astu || ||


samvat 731 thva daṃ śrī3bhavānīśaṃkaraprītina śrīkālidāsana saṃcayayāṅā || ||


umeśaprītaye pustaṃ kālidāsena sañcitaṃ |


anena puṇyayogena tayor ante rayo stu me || (fol. 56v1–3)


Microfilm Details

Reel No. A 61/5

Date of Filming none

Exposures 63

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 05-09-2012

Bibliography