A 61-6 Haṭhapradīpikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 61/6
Title: Haṭhapradīpikā
Dimensions: 23 x 8.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 1/1613
Remarks:


Reel No. A61/6

Inventory No. 23641

Title Haṭhapradῑpikā

Remarks

Author Svātmārāma Yogī

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 8.5 cm

Binding Hole(s)

Folios 24

Lines per Page 6

Foliation figures in middle right-hand margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1613

Manuscript Features

A few folios on MS are missing.


Excerpts

«Beginning:»


❖ śrīgaṇeśāya namaḥ ||


śrīādināthāya namos tu tasmai

yenopadiṣṭā haṭhayogavidyā ||

virājate pronnatarājayogam

āroham icchor adhirohiṇīva || 1 ||


praṇamya śrīguruṃ nāthaṃ svātmārāmeṇa yoginā |

kevalaṃ rājayogāya haṭhayogopadiśyate || 2 ||


bhrāṃtyā bahumatadhvāṃte rājarogam ajānatān ||

haṭhapradīpikāṃ dhatte svātmārāmaḥ kṣamākaraḥ || 3 ||


haṭhavidyā hi matsyendra gorakṣādyā vijānate |

svātmārāmo thavā yogī jānīte tatprasādataḥ || 4 || (fol. 1v1–5)



«End:»


aṅgamadhye yathāṅgāni kurmaḥ saṅkocam ācaret ||

yogīpratyāharaty evam indriyāni (!) tathātmaṇi(!) || 156 ||


yaṃ yaṃ śṛṇoti karṇābhyāṃ priyam apy athavāpriyaṃ ||

taṃ tam ātmati(!)vijñāya pratyāhāreṇa yogavit || 157 ||


uṣṇaṃ vāpy athavā śītaṃ yaṃ yaṃ spṛśati karmaṇā |

taṃ tam ātmani vijñāya pratyāhāreṇa yogavit || 158 ||


candrāmṛtamayī dhārāṃ pratyāhāreti bhāskaraḥ |

tatpratyāhāraṇaṃ tasya pratyāhāras tad ucyate || (exp. 27b2–28t1)


«Colophon(s)»x


Microfilm Details

Reel No. A 61/6

Date of Filming none

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 05-09-2012

Bibliography