A 61-7 Gorakṣaśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 61/7
Title: Gorakṣaśataka
Dimensions: 23.5 x 9.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 1/789
Remarks:


Reel No. A61/7

Inventory No. 39588

Title Gorakṣaśataka

Remarks

Author

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.58 x 9.5 cm

Binding Hole(s)

Folios 26

Lines per Page 7

Foliation figures in middle right-hand margins of the verso

Scribe Rāmaśarmā

Date of Copying (ŚS) 1756

Place of Copying Rājasthāna

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/789

Manuscript Features

Excerpts

«Beginning:»


śrīgaṇapataye namaḥ ||


śrīgurave namaḥ ||


antar niścalitātmadīpakalikāsvādhārabandhādibhir


yo yogī yugakalpakālakalanā tatvañ ca yo jīyate ||


jñānāmodamahodadhiḥ sama bhavad yatrādunāthaḥ svayam ||


vyaktāvyaktaguṇādhikatvam aniśaṃ śrīmīnanāthaṃ bhaje || 1



nameskṛtya guruṃ bhaktyā gorakṣo jñānam uttamam |


abhīṣṭaṃ yogīnāṃ vrūte paramānandakārakam || 2 ||


gorakṣaśa(ta)kaṃ vakṣye yogīnāṃ hitakāmyayā ||


dhruvaṃ yasyāvabodhena pāyate (!) paramaṃ padaṃ || 4 || (fol. 1v1–6)


«End:»


iti gorakṣaśatakaṃ yogaśāstraṃ janaṃ (!) paṭhet ||


sarvapāpavinirmukto yogasiddhiṃ ca labhyate || 98 ||


yogaśāstraṃ paṭhen nityaṃ kim anya(!) śāstravistaraiḥ ||


yat svayaṃ (paṃ)cādināthasya nirgataṃ vadanāmbujāt || 99 ||


snātaṃ tena samastatīrthasalilair dattaṃ ca priya(!) dvije


yayjñānāṃ ca kṛtaṃ sahasram akhilā devāś ca santarpitāḥ || 100 ||


saṃsāraṃ ca(!) samuddharatā (!) pitaras trailokyapūjyo py asau ||


yeṣāṃ brahmavicāraṇāt kṣaṇam api dhairyaṃ manaḥ prāpnuyāt || 200 || (!) (fol. 25v2–26r2)


«Colophon(s)»


iti śrīgorakṣaśatakaṃ yogaśāstraṃ sampūrṇaṃ || śubham ||


vaiśāṣe kṛṣṇapakṣe tu parvaṇi budhavāsare


rajasthāne ca vāstavyaṃ likhitaṃ rāmaśarmaṇā || śrīsamvat 1756 || (fol. 26r2–6)


Microfilm Details

Reel No. A 61/7

Date of Filming none

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 05-09-2012

Bibliography