A 61-8 Yogacintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 61/8
Title: Yogacintāmaṇi
Dimensions: 23.5 x 12.5 cm x 35 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 3/734
Remarks:


Reel No. A61/8

Inventory No. 83058

Title Yogacintāmaṇi and Yogacintāmaṇibhāṣā

Remarks

Author

Subject Yoga

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 2.5 x 12.5 cm

Binding Hole(s)

Folios 35

Lines per Page 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation yo. ciṃ and in the lower right-hand margin under the word rāma

Scribe

Date of Copying (VS) 1920

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/734

Manuscript Features

Missing folios 35r-35v,


Excerpts

«Beginning of the root text:»'


śrīgurubhyo namaḥ || ❁ ||


bighnaughatu(!)lānalasaṃnikāśaṃ


ciṃtyārthaciṃtāmani(!) cārumūrttiṃ ||


brahmācyutetyādi samarccitāṃghriṃ


namāmi lambodaraugraviryyaṃ || 1 || (!)


śrī devy uvāca ||


yoga ka ucyate deva yogābhyāso pi kīdṛśaḥ ||


yogyana(!) vā bhavet kiṃ ca tatsarvaṃ vada śaṃkara || 2 ||


śrī īśvara uvāca || || || (fol. 1v6–9)


«Beginning of commentary:»


śrīmaṃgalamūrttaye namaḥ || ❁ ||


śrīdakṣiṇāmūrttaye namaḥ || ❁ ||


yestā lakṣaṇale yukta bhayākā śrīlambodara kana namaskāra gardachu kastā gaṇeśa bhanyā


anekabighnarūpī tula samudāye nāsa garnākana agni jastai prakāśamāna bhayākā bhaktale citāyākā


kāryamā ciṃtāmaṇi jhaiṃ sundara mūrtti bhayākā brahmā viṣṇu mahādevale pani pūjā gariyāko cha


jaskā yestā mahāvira śrīgaṇeśakana namaskāra gari yogaciṃtāmaṇi prakāsa garchu || 1 || (fol. 1v1–5,10)


«End of the root text:»


niraṃtarakṛtābhyāsā piyuṣa (!) pratyehaṃ (!) pibet ||


te ca tena grahaṃ siddhi ṛtumātaṃgakeśarī || 100 ||


mudraikhā khecarī yasya susthītasya(!) dataṃdritā ||


sat a brahmāgatenāpi kṣiṇārddhaṃ maṃnyete hi sa || 101 ||


pādamūlena sapiḍe gudamārgaʼ suyaṃtritaṃ || ||

lmadesasamṛya ca ||


uttaraṃtat prayuḍayat ||


paścimātānamudaraṃ kārayac ca cibhukaṃ hṛdi ||


sarveṣāṃ nāvavardhānāṃ muttamo hya uḍḍīyānakaḥ ||


senidasagri jvālinī rasabṛddhiś ca jāyete ||


atha jālaṃdharabaṃdha ||


kṣeṇac ca kecid adhikamadhyesec ca dine dine ||


gurūpadeśato jñeyaṃ na tu sasrārthakoḥ cityamabhyāsayuktasyā jaṭharāgni prabarddhanam ||


āhāro bahulas tasya saṃpāde sākṛte ghṛtai || ❁ || (fol. 34v5–8 36v2–6)


«End of the commentary:»


vāma kurkucāle gudadvāra thunikana kuṃbhakakā balale apānavāyukana thāmī abhyāsa garnu


yastā lakṣaṇale yukta bhayā(ko) mūlabandhake abhyāsa garyā bṛdha pani hudaina mṛtu pani hudaina


| prāṇavāyuko varovara huṃcha | nādaviṃdupani ekatva huṃcha | niścayele yogasiddha huṃcha |


mūlabaṃdhakā prabhāvale kuḍalinī śaktiko prakaṭya huṃcha ḍaṃḍale hānieko sarpa jastai sojho


bhaikana dulāmā jāncha tastai kuṇḍalinī … hmā rogāī || bhūlā chemā karo saraṇa tuhmāro āī || 1 ||


guru sat || iti yogaciṃtāmaṇi bhāṣā sampūṇam śubham || ❁ || (fol. 35v2–3, 9–11,–36v1)


«Colophon of the root text: »


ītye yogaciṃtāmaṇiṃ (fol. 36v6)


«Colophon of the commentary :)»


iti samvat 1920 sāla miti mārgasira vadi 5 roja 6 (fol. 36v7)


Microfilm Details

Reel No. A 61/8

Date of Filming none

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 06-09-2012

Bibliography