A 612-13(1) Kośadāna vākya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 612/13
Title: Bahi
Dimensions: 21 x 7.6 cm x 7 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Document
Date: NS 774
Acc No.: NAK 1/1696
Remarks:

Reel No. A 612-13(1)

Inventory No. New

Title Kośadāna vākya (prakīrṇa)

Remarks The MS contains Guṭhīpārayā dharota and Duṃkā buṃyā dharota, too.

Author

Subject Karmakāṇḍa

Language sanskrit

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State damaged, incomplete

Size 21.0 x 7.6 cm

Binding Hole

Folios 7

Lines per Folio 7

Foliation

Place of Deposit NAK

Accession No. 1/1696

Manuscript Features

Excerpts

Complete transcript

❖ atha kośadāna vākyaṃ ||
mayākṛtvā mūkhaṃ kośaṃ suvarṇṇa parinirmmitaṃ |
sarvva lakṣaṇa saṃ(jukta) (Exp.1:1) sarvva ratnamayaṃ kṛtaṃ ||
sarvvālaṅkāra śobhābhyaṃ , sarvvāvayava maṇḍitaṃ ||
kośadānamiti kṛtaṃ (2) praḍhaukitaṃ maheśvara ||
it kośadāna vākyaṃ ||
atha gaṃbhīradvārasya ||
oṃ patiṣṭi …. bhonārtha (3) nandādyā lokapālaka |
indrādyā lokapālādi pūrvvādyā vaktradevatāḥ ||
yoginyā ghatiṇās sarvva(4)toraṇe sarvvamāśritāḥ |
yāvaccandrārkkapṛthivī stthātavyāñca śivā jñayā ||
pratiṣṭhitośi deveśa supra(5)tiṣṭhā (bha)va tvayaṃ ||
sānnidhyaṃ pratipadyante yajamānāstu varddhaye |
śannāstu dvipade nityāṃ śannāstu ca catuṣpa(6)de ||
śannāstu sarvvalokānāṃ śannā rājñastathaiva ca |
yajamānasyā mukamūrttayaṃ gaṃbhīra vākyaṃ || (sign) ||(7)

Microfilm Details

Reel No. A 612/13a

Date of Filming 19-08-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exp. 1.

Catalogued by KT/JM

Date 30-10-2003