A 62-11 Nādānusandhāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 62/11
Title: Nādānusandhāna
Dimensions: 33 x 12.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/2714
Remarks:


Reel No. A 62/11

Inventory No. 45002

Title Nādānusandhāna

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 12.5 cm

Binding Hole(s)

Folios 5

Lines per Page 9

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2714

Manuscript Features

Excerpts

«Beginning:»'


śrībighnarājāya namaḥ

śiva uvāca

ataḥ paraṃ pravakṣyāmi pratyayaṃ cāmṛtopamam

dadhadhānāhataṃ nādaṃ sadyaḥ pratyayakārakam 1


ciṇīti prathamaṃ śabdaṃ ciñciṇīti dvitīyakam

cirśabdaṃ tṛtīyaṃ syāc chaṃkhaṃ(!)śabdaś caturthakaḥ(!) 2


paṃcamaṃ tantranirghoṣaṃ ṣaṣṭhaṃ ca ra(ṇa)van tathā

saptamaṃ kāṃsyatālaṃ ca meghaśabdaṃ tathāṣṭamam 3


navamaṃ vārinirghoṣaṃ daśamo dundubhiḥ dhvaniḥ

navaśabdān parityajya daśamo mokṣadāyakaḥ 4(fol. 1v1–4)


«End:»

kṣaṇam ardhakṣaṇārdhaṃ vā samādhiṃ yodhigacchati

ājanmajanitaṃ pāpaṃ tatkṣaṇād eva naśyati 59


eṣā sā khecarā(!) mudrā saiṣā vidyāpi śāṅkarī

mahāmudrā ca saivā(!) trayaciṃtāsahitaṃ manaḥ (!) 60


alpāhāro mahāyāsaḥ prajalpovyasanāgrahaḥ

dānatvaṃ janatāsaṃga tyājyāṣṭaḥ yoginā amī 61


jīvo yaṃ yadi jāgartti tāvan mṛtyubhayaṃ kutaḥ

yadi mudrānvito nityaṃ jīvo nidrā sadāsyate 62


yāvad vāyusthiro dehe tāvat mṛtyubhayaṃ kutaḥ

yāvan mudrāsanābaddhas tāvad vāyuḥ kva gacchati 63


ālasyaṃ mahatiṃ nidrā manaś ca kapi cañcalam

tribhir etai bhaven mṛtyuḥ sddhye kṣedetra yo mataḥ 64


yāvad vindu sthirā dehe tāvan mṛtyubhayaṃ kutaḥ

yāvan mudrāsanā baddhas tāvad viṃduḥ kva gacchati 65


pade śūnye nirālambe cittaṃ carati yasya vai

sa eva brahmacārī syāt sat u nārī na barjjitaḥ 66


aprāpya rājyaṃ na dhanaṃ na vidyāṃ

kāntā na kāntāṃ suhṛdo na hṛdyā

vāṃchāmi kiṃtv ekam agaṇyalābhaṃ

nityaṃ samīhe paramātmatattvaṃ 67 (fol. 5r6–5v3)


«Colophon(s):»


iti śrīyogaśāstre śrīpārvvatīśvarasaṃvāde nādānusandhānaṃ saṃpūrṇam ❁ ❁ ❁ (fol.5v3–4)


Microfilm Details

Reel No. A 62/11

Date of Filming none

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 27-09-2012

Bibliography