A 62-14 Gorakṣaśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 62/14
Title: Gorakṣaśataka
Dimensions: 30 x 6.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/2727
Remarks:


Reel No. A 62-14

Title Gorakṣaśataka

Subject Yoga

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 6.5 cm

Folios 19

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2727

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya || oṃ namaḥ śivāya ||

śrīguruṃ paramānandaṃ vande ānadavigrahaṃ |

yasya sānnidhyamātreṇa cidānandāyate tanuḥ ||

antarniścalitātmadī[[pa]]kalikā svādhārabaṃdhādibhir

yo yogī yugakalpakālakalanā tatvaṃ ca yo gīyate |

jñānāmodamahodadhiḥ samabhavad yatrādināthaḥ svayaṃ

vyaktāvyaktā(!)guṇādhikatvem(!) aniśaṃ śrīmīnanāthaṃ bhaje ||

(fol. 1v1‒3)


End

vyomavijñānam ānandamuktisopānamārgataḥ |

prakaṭitaṃ paramārthaguntha(!)guhyātiguhyatāṃ || 102 ||

sakṛd etat paṭhanīyaṃ yaḥ śṛṇoti prabodhakaḥ |

sa bhavati bhavitavyaṃ bhājanaṃ muktiśāṃtaye || 103 ||

(fol. 19v1‒2)


Colophon

iti gorakśanāthaviracitaṃ vivekamārttaṇḍo nāma gorakṣaśatake yogaśāstraṃ samāptaṃ || || ❁ || kṛṣṇāya namaḥ || ||

(fol. 19v2‒3)



Microfilm Details

Reel No. A 62/14

Date of Filming 23-12-1970

Exposures 22

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 07-06-2010