A 62-18 Yogacandrikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 62/18
Title: Yogacandrikā
Dimensions: 27.5 x 12.5 cm x 36 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 4/698
Remarks:


Reel No. A 62/18

Inventory No. 83051

Title Yogacandrikā

Remarks

Author Budha-Lakṣmaṇa

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 12.5 cm

Binding Hole(s)

Folios 36

Lines per Page 12

Foliation figures upper left-hand margin and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/698

Manuscript Features

Available folios 22r–57v.


Excerpts

«Beginning:»'


payamita kṣiptaṃ viśuddhiṃ vrajet ||

garttanyastapayobhisaṃbhṛtadaṭām(!) atropari sthāpitaṃ

vāmas sarvvavanopalaiś ca puṭitaṃ saṃśuddhim etīti vā 6


rase svāduruktaḥ kaṭus tveka pāke

mato gaṃdhakaḥ kuṣṭakaṃḍvādi hārī ||

viśuddho varā mākṣikājyena śāṇāḥ

paraṃ vṛṣya āyuḥprado syāti tebhyaḥ 7


meṣīpayobhir daradair tathāmlair

vibhāvitaṃ citraśikhaṃḍi7vāraṃ ||

viśuddhim āyāti nirūpayāmas

tato rasākarṣaṇa siddhayatnam || 8 || (fol. 22r1–4)


«End:»


tutthamākṣikaśiloṣahenāḥ

śa(ṃ)khagairikasitāvarayuktāḥ |

cūrṇitāstu madhunāṃjanator mas

tāvakā ca timirādi jayaṃti 34

dakṣāṃḍavalkalaśilājatuśaṃkhasindhū-

śītaiḥ kṛtāñjanavidhiḥ kusumārmahārī

piṣṭaṃ phalaṃ tu madhunā katakasya kiṃcit

karpūrayuktam uditaṃ nayanaprasādi 35

atigūḍhā budhalakṣmaṇanirmitāvupāyānayanārttiṣviti yogacaṃdrikāyāṃ |

śravaḥ śūlaśāṃtyai mataṃ vasta mūtraṃ

kaduṣṇaṃ samiṃdhūtyamekaṃ niṣikta |

sudhātaṃta śrīrāmāya namaḥ || rāmā (fol. 57v8–11)


«Colophon:»



Microfilm Details

Reel No. A 62/18

Date of Filming 23-12-1970

Exposures 39

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 03-10-2012

Bibliography