A 62-19 Yogasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 62/19
Title: Yogasūtra
Dimensions: 23 x 12.5 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/2662
Remarks:


Reel No. A 62/19

Inventory No. 83251

Title Pātañjalayogasūtra and Pātañjalayogasūtravyākhyā

Remarks

Author Patañali / Bhavadeva

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 12.5 cm

Binding Hole(s)

Folios 37

Lines per Page 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pā.su.ṭī and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2662

Manuscript Features

Excerpts

«Beginning of the Root Text:»'

śrīḥ || ||

atha yogānuśāsanam 1

yogaś cittavṛttinirodhaḥ 2

tadā (dra)ṣṭuḥ svarūpe vasthānam 3

vṛttisārupyam itaratra 4

vṛttayaḥ paṃtayyaḥ kliṣṭā akliṣṭāś ca 5

pramāṇaviparyyayavikalpanidrāsmṛtayaḥ 6 (fol. 1v5, 2r5)


«Beginning of Commentary:»'


śrīgaṇeśāya namaḥ|| ||


patañjaliṃ namaskṛtya yoginonyāṃś ca yoginaḥ


bhavadevena tatsūtravyākhyānaṃ kriyate dhunā 1


maṃgalaṃ kurvvann eva śiṣyāvadhānāya pratijānīte atheti atra keśavārthakatayā ‘kāro śabdaś ca


māṃgalika ityanena maṅgalācaraṇaṃ kiṃ ca atha yogopadeśayogyaśiṣyāgamanād anantaraṃ


aniśiṣya praśnādaṃnupaścāt yogasya vakṣyamāṇalakṣaṇasya śāsanaṃ upadeśatathā bhidhānaṃ


ityarthaḥ 1 (fol. 1v1–3)


«End of the Root Text:»


kṣaṇapratiyogī paeriṇāmāparāntanirgrāhyaḥ kramaḥ || 32 ||


puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā cicchaktir iti || 33 || (fol. 37r5–6)


«End of commentary:»


atha kaivalyasyāsādhaṇaṃ svarūpam āha puruṣārtheti svargāpavargādeḥ saṃpannatayā


kṛtakarttavyatayā karttavya puruṣārthaśūnyānāṃ guṇānāṃ pratiprasaḥ pratilopapariṇāmasyāpi


samāptau vikārānanubhavaḥ kaivalyaṃ svarūpapratiṣthā svarūpe ‘khaṇḍānande pratiṣṭhitā vikārā


nanubhavena tanmātraviṣayitā paryavasannāc chaktiḥ caitanyapuruṣātmādi paryāyikāyā saiva vā


kaivalyaṃ taduktaṃ vāśiṣṭhe


svarūpāvasthitir muktis tad braṃśo baṃdha ucyate iti ānandabrahmaṇo rūpaṃ tac ca mokṣe


pratiṣṭhitam ityādi śrutir apītyarthaḥ || 33 || (fol. 37r2–4, 7–8)


«Colophon:»


evaṃ caturthe caraṇe kaivalyaṃ pratipāditaṃ


pataṃjalimunīṃdreṇa yena tan bhāvayāmyaham ||


imāṃ patañjaler vyākhyāṃ kalpayitvārpayāmyahaṃ ||


śriyā hṛdikṛte śrīmat padāṃbhoje śriyaḥ pateḥ || || (fol. 37r8–9)


Microfilm Details

Reel No. A 62/19

Date of Filming 23-12-1970

Exposures 39

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 03-10-2012

Bibliography