A 62-22 Haṭharatnāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 62/22
Title: Haṭharatnāvalī
Dimensions: 27.5 x 6.5 cm x 35 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/6846
Remarks:


Reel No. A 62/22

Inventory No. 23657

Title Haṭharatnāvalῑ

Remarks

Author Śrīnivāsa

Subject Yoga

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 27.5 x 6.5 cm

Binding Hole(s)

Folios 35

Lines per Page 5

Foliation figures in middle left-hand margin under the word śrī

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6846

Manuscript Features

Folios are available up to the 36v only.

Excerpts

«Beginning:»'


śrīgaṇeśāya namaḥ ||

śrī ādināthaṃ natvātha śrīnivāso mahāmatiḥ ||

haṭharatnāvalīm dhatte yogināṃ kaṇṭhabhūṣitāṃ || 1 ||


vede vedāntaśāstre phaṇipatiracite śabdasāstre svaśāstre ||

tantre prābhākarīye karayugavihete nyāyaratnārṇavenduḥ ||

sāṃkhye sārasvatīye vividhaśrutimate tattvacintāmaṇijñaḥ ||

tigmajyotir vidagre śaravaratanujo rājate śrīnivāsaḥ || 2 ||


haṭhavidyāṃ gorakṣamatsyendrādyā vijānate

ātmārāmopi jānīte śrīnivāsas tathā svayaṃ || 3 || (fol. 1v1–5)


«End:»


rudragranthiṃ tato bhitvā sarvvapḍāvivarjjitaḥ ||

niṣpanno vaiṣṇavaḥ śabdaḥ kvaṇātītakṣaṇaṃ bhavet ||


ity ārambhādiyoge ca yogasthānanirūpaṇam ||


dṛṣṭisthirā yasya vinaiva śaktyā

vāyusthiro yasya vinā prayatnāt ||

cittaṃ sthiraṃ yasya vināvalambāt

sa caiva yogī sa guruḥ sa sevyaḥ ||


tattvaṃ bījaṃ haṭhaṃ kṣetraṃ audāsīnyaṃ jalaṃ tribhiḥ |

unmanīkalpalatikā sadya eva phalisyati ||


vedaśāstrapurāṇānīti ||

ekaṃ sēṣṭimayaṃ bījaṃ ekā mudrā ca khecarī

eko devo nirālambo ekāvasthā manonmanī

mano yatra vilīyante (fol.36v1–5)

«Colophon:» x


Microfilm Details

Reel No. A 62/22

Date of Filming 23-12-1970

Exposures 39

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 04-10-2012

Bibliography