A 62-28 Gorakṣaśata and Gorakṣaśatakakavyākhyā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 62/28
Title: Gorakṣaśataka
Dimensions: 28 x 14 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/2726
Remarks:


Reel No. A 62/28

Inventory No. 39582

Title Gorakṣaśata and Gorakṣaśatakakavyākhyā

Remarks

Author Daivajña Keśari Paṇḍita

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 14.0 cm

Binding Hole(s)

Folios 28

Lines per Page 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pā. dvi. and in the lower right-hand margin under the word rāma

Scribe Harī

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2726

Manuscript Features

Excerpts

«Beginning of the Root Text:»'


śrīguruḥ


śrīguruṃ paramānandaṃ vande svānandavigrahaṃ


yasya sānnidhyamātreṇa cidānandāyate tanuḥ 1


antarniścalitātmadīpakalikāsvādhārabandhādibhir


yo yogī yugakalpakālakalanā tattvañca jegīyate


jñānāmodamahodadhiḥ samabhavad yatrādināthaḥ svayaṃ


vyaktāvyaktaguṇādhikaṃ tam aniśaṃ śrīmīnanāthaṃ bhaje || 2 (fol. 1v5, 2r5–6)


«Beginning of Commentary:»'


śrīgaṇeśāya namaḥ


nirmmalaṃ nirvvikāraṃ ca paripūrṇaṃ sanātanaṃ


manovacanadevānām agocaram adhīśvaraṃ


sakalabhuvanapālaṃ naumi nāthaṃ paśūnāṃ


jafad udayanāsakta(!)prāṇe pratītaṃ


mama hṛdaya(granthi)chindhibhindhi kṛpālo


tava karuṇayā haṃ yogaśāstrasya ṭīkām 2 (!)


śrīrṣe svasya mahat sahasradalake tatkarṇikāmadhyame


tejomūrrtivirājamāna satataṃ gorakṣasatpādukā


śrīgorakṣaguroḥ kṛpāśrayaguro nānāgaṭhagrantha ca


siddhāntārtha harī karomi śatake dveḥ pūrvva ṭīkā hi ca 3 || || || ||



atha ṭīkā likhyate śrīgurum iti śiṣyārthaṃ ātmatattvabodhananimityarthaṃ gurusvarūpeṇa śarīraṃ


dhṛtvā paramaguruṃ śrīparamātmānaṃ sahasradale bhāvanāṅkṛtvā daṇḍavat praṇāmaṃ karomi


(fol. 1v1–4,6)


«End of the Root Text:»



dugdhe kṣīraṃ ghṛte sarpir agnau vahnir ivārpitaḥ


tanmayatvaṃ vrajatyeva yogī līnaḥ pare pade 97


bhavabhayaharan nṛṇāṃ muktisopānasaṃjñakam


guhyād guhyataraṃ guhyaṃ gorakṣeṇa prakāśitaṃ 98


iti gorakṣaśatakaṃ yogaśāstraṃ janaḥ paṭhet


sarvapāpavinirmukto yogasiddhiṃ labhed dhruvam 99


yogaśāstraṃ paṭhen nityaṃ kim anyaiḥ śāstravistṛtaiḥ


yat svayaṃ cādināthasya nirgataṃ vadanāmbujāt 100


snātaṃ tena samasta tīrthasalile dattā dvijebhyo dharā


yajñānāñca hutaṃ saharasm ayutaṃ devāś ca saṃpūjitāh ||


satyaṃ tena sutarpitāś ca pitaraḥ svargañ ca nītā punar


yasya brahmavicāraṇe kṣaṇam api prāpnoti dhairyaṃ manaḥ || 101 || (fol. 27v6–10, 28r5–7)


«End of Commentary:»


yasya puruṣasya manaḥ brahmajñānavicārakarmaṇi brahmadhyāne kṣaṇamātropadhīreṇa sthirīkṛte


sati tena puruṣeṇa gaṃgāprayāgādi sakala tīrthāvagāhanaṃ kṛtaṃ punaś ca


svaśatrabrāhmaṇebhyaṃ samasta pṛthvī dānaṃ kṛtaṃ


sahasrāyutāśvamedhavājapeyātimahāyajñāvabhṛthaṃ kṛtaṃ brahmaviṣṇumaheśvaraprabhṛti samasta


devatā vidhipūrvakeṇa(!) pūjitam .sakala pitṛnn atyaṃtatṛptijanyaprakāreṇa tṛptiṃ kṛtvā svarlokaṃ


prāpitaṃ , ete kathitapūrvavastu tīrthasnāna pṛthvīdāna mahāyajña devatāpūjā pitṛtarpaṇādibhiḥ


yatphalaṃ prāpyate . tatphalaṃ tu kṣaṇamātra ātmacintanarūpayogeṇa dadāti ityabhiprāyāyaṃ spaṣṭī


kṛtam || 101 || (fol. 28r1–4, 8–9)


«Colophon:»


iti śrīgorakṣayogaśāstre muktisopānasañjñake uttaraśatakam paripūrṇa || || || (fol. 28r7)


iti gorakṣayogaśāstre muktisopānasañjñake daivajñakeśaripaṇḍitaviracitāyāṃ saṃsskṛta rītyā


vyākhyāyāṃ samādhikalpalatāyāṃm uttaraśatakaṃ paripūrṇam || ||


jyeṣṭha māse site pakṣe saptamyaṃ śukravāsare


likhitaṃ haridattena yoginaṃ paṭhanārthakam || (fol. 28r9–11)


Microfilm Details

Reel No. A 62/28

Date of Filming 23-12-1970

Exposures 175

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 15-10-2012

Bibliography