A 62-31 Jñānahaṭhapradīpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 62/31
Title: Jñānahaṭhapradīpa
Dimensions: 21 x 11 cm x 38 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 1/1237
Remarks:



Reel No. A 62/31

Inventory No. 27532

Title Jñānahaṭhapradῑpa

Remarks a.k.a Haṭhapradīpikā

Author

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 11.0 cm

Binding Hole(s)

Folios 38

Lines per Page 9

Foliation figures in both middle marginsof the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1237

Manuscript Features

Excerpts

«Beginning:»'


oṃ namaḥ śrīkṛṣṇāya ||


śrī ādināthāya namo stu tasmai


yenopadiṣṭā haṭhayogavidyā ||


virājate pronnatarājasaudham


āroḍhum iccho adhirohinīva || 1 ||


praṇamya śrīguruṃ nāthaṃ svātmārāmeṇa dhīmatā ||


kevalaṃ rājayogāya haṭhavidyopdiśyate || 2 ||


bhrāntyā bahumatadhvāṃte rāgayogam ajānatāṃ ||


haṭhapradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ || 3 ||


haṭhavidyāṃ hi matsyeṃdra gporakṣādyā vijānate ||


ātmārāmo thavā yogī jānīte tatprasādataḥ || 4 (fol. 1v1–7)


«End:»


praveśo norgame vāme dakṣiṇo cordhvam,adhyagaḥ ||


na yasya vāyur vahati sa mukto nātra saṃśayaḥ ||


sarva layahaṭhābhyāsā rājayogasya siddhaye


rājayogasamārūḍaḥ puruṣaḥ kālavaṃcakaḥ ||


iti tu sakalayoga(sāra)śāstrārthasiṃdhoḥ


parimathitād avakṛṣṭa sārabhūtaṃ ||


anubhavatu haṭha(!)mṛtaṃyamīṃdrā


yadi bhavatā madgurāmarāmaratvavāṃcha(!) || || (fol. 38r1–5)


«Colophon:»


iti śrī ātmārāmamunīṃdraviracitāyāṃ haṭhayogapradīpikāyāṃ caturthopadeśaḥ


iti śrījñānahaṭhapradīpikā jogamārgenaḥ (!) samāptaḥ (fol. 38r5–7)


Microfilm Details

Reel No. A 62/31

Date of Filming 23-12-1970

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 30-10-2012

Bibliography